SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३. * www. kobatirth.org ब्रह्माण्डपुराणम्, - परमाधवः । नवम्टत्वतिक्रमे स्त्रियाः प्रत्यवायः, किन्तु दारिद्र्यादिना येन केनापि निमितेन पत्युरवमानेऽपि महान् प्रत्यवाय: । तथाच Acharya Shri Kailassagarsuri Gyanmandir 8० । " मानादोषासराया भतीरं याऽवमन्यते । सातजन्मकं यावत् नरके स्थान संशयः " -- इति ॥ अवमान पुरुषान्तरगमन- चित्तवचनादिः । एतदेवाभिप्रेत्य अनुराह - * जीवितेनाथ वित्तेन, - इति मु० । + पुंखी जायते ततः, -- इति मु० । | कुचेपिरिभूतां, - इवि शा० । "अलोभाद्या तु स्लो भर्त्तारमतिलङ्घयेत् । मेह निन्दामवाप्नोति परलोकाच होयते ॥ व्यभिचारात्तु भर्तुः स्त्रौ लोके प्राप्नोति निश्वताम् । श्टगालयोनिं चाप्नोति पापरोगैश्च पौद्यते ॥ पतिं दित्वाऽपकृष्टं खमुत्कष्टं योपसेवते । निचैव लोके भवति परपूर्वेति चोच्यते " - इति ॥ नारदीयेऽपि - "जीवितेन सुखार्थेन' भतीरं वञ्चथेत्तु या ॥ कृभियोनिशतङ्गत्वा चाण्डाली जायते तु मा ।" - इति । श्रोत्रेयं प्रायश्चित्तमापस्तम्बो दर्शयति । " भर्त्तुर्व्यतिक्रमे कृच्छ्रम्” – इति । उशनाऽपि । “व्यभिचारिणों भाय्य कुलपरिभूतां पिण्डमात्रेणोपजीविनी । निवृत्ताधिकारां चान्द्रायणं प्राजा For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy