________________
Shri Mahavir Jain Aradhana Kendra
३. *
www. kobatirth.org
ब्रह्माण्डपुराणम्, -
परमाधवः ।
नवम्टत्वतिक्रमे स्त्रियाः प्रत्यवायः, किन्तु दारिद्र्यादिना येन केनापि निमितेन पत्युरवमानेऽपि महान् प्रत्यवाय: । तथाच
Acharya Shri Kailassagarsuri Gyanmandir
8० ।
" मानादोषासराया भतीरं याऽवमन्यते ।
सातजन्मकं यावत् नरके स्थान संशयः " -- इति ॥ अवमान पुरुषान्तरगमन- चित्तवचनादिः । एतदेवाभिप्रेत्य
अनुराह -
* जीवितेनाथ वित्तेन, - इति मु० ।
+ पुंखी जायते ततः, -- इति मु० ।
| कुचेपिरिभूतां, - इवि शा० ।
"अलोभाद्या तु स्लो भर्त्तारमतिलङ्घयेत् । मेह निन्दामवाप्नोति परलोकाच होयते ॥ व्यभिचारात्तु भर्तुः स्त्रौ लोके प्राप्नोति निश्वताम् । श्टगालयोनिं चाप्नोति पापरोगैश्च पौद्यते ॥ पतिं दित्वाऽपकृष्टं खमुत्कष्टं योपसेवते । निचैव लोके भवति परपूर्वेति चोच्यते " - इति ॥ नारदीयेऽपि -
"जीवितेन सुखार्थेन' भतीरं वञ्चथेत्तु या ॥ कृभियोनिशतङ्गत्वा चाण्डाली जायते तु मा ।" - इति । श्रोत्रेयं प्रायश्चित्तमापस्तम्बो दर्शयति । " भर्त्तुर्व्यतिक्रमे कृच्छ्रम्” – इति । उशनाऽपि । “व्यभिचारिणों भाय्य कुलपरिभूतां पिण्डमात्रेणोपजीविनी । निवृत्ताधिकारां चान्द्रायणं प्राजा
For Private And Personal Use Only