________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धेय-कालनिर्णयग्रन्थान् विरच्य परतो जैमिनीयन्यायमालां तहिस्तरं च रचितवान् ।
व्याख्याय माधवाचार्यो धर्मान् पाराशरानथ ।
तदनुष्ठानकालस्य निर्णयं वक्तुसुद्यतः ॥ इत्यनेन कालमाधवगतेन श्लोकेन पराशरस्मृतिव्याख्यानानन्तरं कालमाधव : ग्रन्थः प्रणीत इत्यवगम्यते ।
श्रुतिस्मतिसदाचारपालको माधवो बुधः। ।
स्मात व्याख्याय सर्वार्थ विजार्थं श्रौत उद्यतः ॥ इति जैमिनीयन्यायमालाविस्तरगतेग लोकेन सर्वेषां स्मार्तधर्माणं व्याख्यानानन्तरं जैमिनीयन्यायमालाविस्तरोरचित इति चावगम्यते । व्याख्यातश्चायं श्लोकः खयमेव। तद्यथा। सर्ववर्णाश्रमानुग्रहाय पुराणासारपराशरस्पतिव्याख्यानादिना स्मातॊधर्मः पूर्वं व्याख्यातः, इदानौं डिजानां विशेषानुग्रहाय श्रौतधम्मव्याख्यानाय प्रवक्तः इति । अत्रेदमाशयते कैश्चित् । सायणमाधवयोन्नित्व, सर्वदर्शनसंग्रहे -
श्रीमत् सायणमाधवः प्रभुरुयन्यास्थत्' सतां प्रीतये । इत्यपन्यासः कथं सङ्गमनीयः । अत्र य एव सायणः स एव माधव इति सायणमाधवयोरेकत्वमवगम्यते । यत्रैतदालोचमीयम् । पूर्वोक्तप्रबन्धेन सायणमाधवौ सहोदरी माधवस्य खर्गमनात् परतोऽपि सायणो जीवित - शासौत् तदानीमेव तेन यइतन्त्र सुधानिधिविरचित प्रति स्पठभवगम्यते । तस्मात सायणमाधवौ भिवामित्यत्र नास्ति सन्देहः । सायणमाधवयोरभेदनिर्देशस्त सायणन्दस्य वंशनामतामप्यक्गमति । तथाध माधवाचार्यस्य सोदरी नाना सायण बासौत् सायणमाधवौ हावेव तु सायणवंशोत्पन्नाविति शिष्यते । सायणशब्दस्य वंशनामता तु सर्वदर्शनसंग्रहएव स्वयमवगम्यते। एवं हि तत्रोक्तम् ।
श्रीमत्सायणदुग्धाब्धिकोलभेन महौजसा । क्रियते माधवायेंण सर्वदर्शनसंग्रहः ॥
For Private And Personal Use Only