________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बंशे चान्द्रमसे तदन्वयनिधिः श्रीसङ्गमोऽभूत्रपस्तस्मात् प्रादुरभुदभोटसरभिः श्रीबुवाएथ्वीपतिः । हरिहरनिभभूमा कामदोऽभूज्जगन्यां
हरिहरगरपालस्तस्य भूपस्तनूजः । स खल्वयं सायणाचार्यो वेदभाष्याणि विरचितवान् । न तु माधवाचार्यो वेदभाष्याणां निर्माता। अतएव वेदभाष्ये माधवाचार्यनिर्मितजैमिनीयन्यायमालाग्रन्थस्थः लोक प्रमाणतयोल्लिखितः । सदुद्धरणवेलाया न्यायविस्तरकार बाह, - इत्यन्योतिरूपेण समुझेखः सतरां सकते। यच कचित्,
सपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यतः । इत्युक्तम् । तदपि व्येछे भातरि सम्मानप्रदर्शनार्थमेव। अतएव खवंशाअयभूतसङ्गममहाराजतितया वेदभाष्यस्य तत्रैव कचिदुल्लेखो दृश्यते ।
सङ्गमेग प्रकाश्यते । इत्यत्र । खवतेरन्यकृतितयोल्लेखः खल्वन्यस्मिन् सम्मानातिशयमवगमयति । संचैव वेदभाष्ये तक्तत्प्रकरणपरिसमाप्तौ, “इति सायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे" - इत्यादिकं पुष्पिकायां यलिखितं तदप्येवं सङ्गच्छते । अपि च धातुत्तिर्नाम ग्रन्थः सायणाचार्येण निर्मितः । सेयं धातुवृत्तिर्माधवीयेति नाम्रा तेनैव प्रख्यापिता। तथाच धातुहत्तेवपकमणिकागतः झोकः।
तेन मायणपुत्रेण सायोग मनीषिणा ।
बाख्यया माधवौयेयं धातुवृत्तिविरच्यते ॥ वेदभाष्यं सायणाचार्यकृतमित्येतच तत्कृसयज्ञतन्त्रसधानिधिग्रन्यात् स्पक्षमवगम्यते । तथाच तत्र सायणाचार्य प्रति सभासदामुसिः ।
अधौताः सकला वेदास्ते च दृधार्थगौरवाः ।
त्वत्प्रणीतेन तद्भाष्यप्रदौपेन प्रथौयसा । सोऽयं माधवाचार्यः पुराणवार-पराशरसतियाख्या-काममाधवापरणाम
For Private And Personal Use Only