________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
110
यत्र सायणदुग्धाब्धिकौस्तभेनेति विशेषणोपादानात् साययवंशोत्पन्नत्वं माधवस्यावगम्यते । तथा सायणरचितधातुटत्तौकास्ति श्रीसङ्गममापः पृथ्वीतलपुरन्दरः ।
+ + +
कलिकाता राजधान्याम्, शाकाः १८२० । भाद्रे मासि
Acharya Shri Kailassagarsuri Gyanmandir
तस्य मन्त्रिशिखारत्नमस्ति मायवसायणः । यः ख्यातिं रत्नगर्भेति यथार्थयति पार्थिवीम् ॥
X
X
x
· Xx
तेन मायणपुत्रेण सायणेन मनोषिणा ।
व्याख्यया माधवौयेयं धातुवृत्तिर्विष्यते ॥
ere fe तस्येत्यादि लोके मायणस्य सायगतयोल्लेखो वंशनामतां तस्यावगमयति । तेनेत्युत्तरलोके च सायणनामधेयत्वं तस्येति धौमद्भिरनुचिन्तनौयम् । धातुवृत्तेः पुष्पिकायामपि, मायणसुतेन माधवसहोदरेण सायणाचार्येण विरचितायां, - इत्यादि लिखितम् ।
इदन्त्विह विचारणीयम् । माधवाचार्येण सर्व्वत्रैव ग्रन्थादौ विद्यातोर्थस्य प्रणामः कृतः । सर्व्वदर्शनसंग्रहस्यादौ तु —
पारं गतं सकलदर्शनसागराया - मात्मोचितार्थचरितार्थित सर्व्वलोकम् । श्रापातिनयं निखिला गम सर्व्वज्ञ विष्णु गुरुमन्वहमाश्रयेऽहम् ।
इत्युक्तम् । विद्यातीर्थस्योल्लेखस्तु न कृतः । किमत्र कारणमिति न निखीयते । परन्तु शार्ङ्गपाणितनयस्तस्य दर्शनशास्त्रे गुरुरासीदित्येवमपि सम्भवेत् । इत्यन्तु किं विस्तरेण ?
तदेवं माधवाचार्य्यसायणाचार्य्ययोर्ग्रन्थदर्शनात् यावान् माधवाचार्य्यस्य परिचयोऽवगम्यते, तावानेवात्रोपनिवद्धो न तु कल्पनया कलुषतां नौव इति शिवम् |
सेरपुर नगरवास्तव्यः,
श्री चन्द्रकान्त देवशम्मी
For Private And Personal Use Only