________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तवाहम् ।
१८
अतो दिवा वा रात्रौ वा मलवइसना यदि॥ तदिनादि त्रिरात्र स्थान सङ्ख्या नाडिकावशात् । हतीयभागे संप्राप्ति मलं स्थाश्चिशि चेत् स्त्रियाः ॥ प्रातरादित्रिरात्रेण शुद्धिं तस्था विनिर्दिशेत्” इति। रोगजन्यरजोऽनुवृत्तौ अस्पृश्यत्वलक्षणचित्वाभावेऽपि दैवे पिये नास्येवाशचित्वमित्याह,साध्वाचारा न तावत् स्यात् रजोयावत् प्रवत्तते॥१७॥ रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि ।
रजसि निवृत्ते पश्चात् पुरुषेण गम्या भवति। उकपाकादिग्रहकर्मणि च योग्या भवति ।
पूर्व, चतुर्थऽहनि शड्यति, इत्युक्तं, ततः प्राचौने दिनत्रये राड्यावं विशदयति,प्रथमेऽहनि चण्डाली हितीये ब्रह्मघातिनी॥१८॥ तृतीये रजकी प्रोता चतुर्थेऽहनि शुद्यति । इति ॥
पण्डाल्यादिगमने यावान् प्रत्यवायः तावानुदक्यागमने,-इत्यभिप्रेत्य तैर्नामभिर्व्यवहारः। यथा कुण्डपायिनामयने 'मासमनिहोत्रं जुहोति',-इति अग्निहोत्रनामनिर्देशेन नित्याग्निहोत्रधर्मातिदेशस्तइत्()।
(१) कुगडे सोमपानं धर्मो येषां ते कुण्ड पायिनः ऋत्विग्विशेषाः, तेषां
कर्तव्ये अयनाख्ये यागे, मासमनिहोत्रं जुहोतीत्यमिहोत्रपदप्रयोगो दृश्यते। अमिहोत्रपदं च नित्यामिहोत्रे (यावज्जीवकर्तव्ये
17
For Private And Personal Use Only