SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ पराशरमाधवः । "मासि मासि रजः स्वोणम्" इति शास्त्रात्, लोकप्रमिद्धेश्च । यस्याः कस्याश्चित् धातुखभावविशेषादिशतिराधादिकः कालविशेषः प्रतिनियतों भवति, ततो विपरीतकालो विकाल: प्रतिदिनम् । तत्रानुवर्त्तनाद्वैकालिकत्वम्। यत्तु गर्भिण्याः प्राक्प्रभवाद्रागजमुदाहतम्, तत्र कालरजोवहिनत्रयाशौचं विज्ञेयम् । द्रव्यजे त्वङ्गिरा "ा बादशाहात् नारीणां मूत्रवत् शौचमिष्यते । अष्टादशाहान खानं स्यात् त्रिरात्रं परतोऽशचिः ॥ एतत्तु द्रव्य विद्याद्रोगजे* पूर्वमौरितम्” इति । प्रसूतिविषये द्धिविशेषमाह प्रजापतिः, "प्रसूतिका तु या नारी स्वानतो विंशतः परम् । वार्तवी रजसा प्रोका प्रो नैमित्तिक रजः ।। नहु नेमित्तिके स्थान रजमा स्त्री रजखला।। रजस्यपरते तत्र बानेनैव शुचिर्भवेत् ॥ अन्यत्र गर्भविश्लेषात् पातमादा रजस्वला । गर्भसावेऽपि मा सामादिशतेः परतोऽशचिः गर्भस्य पातने चैव खानात् चालनतोऽप्यथ । न मन्दिग्धपरिज्ञाते चार्तवे शुद्धिकारणम् ।। मन्दिग्धमाचे स्वानं स्थादित्युवाच प्रजापतिः। * विद्याहागजे, इति मु. । + नैमित्तिकेन स्याहजसा भवेन्नारी रजखला,-इति मु० । क्षिालनतोऽप्यधा,-इति स० प्रा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy