________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
पराशरमाधवः ।
"मासि मासि रजः स्वोणम्" इति शास्त्रात्, लोकप्रमिद्धेश्च । यस्याः कस्याश्चित् धातुखभावविशेषादिशतिराधादिकः कालविशेषः प्रतिनियतों भवति, ततो विपरीतकालो विकाल: प्रतिदिनम् । तत्रानुवर्त्तनाद्वैकालिकत्वम्। यत्तु गर्भिण्याः प्राक्प्रभवाद्रागजमुदाहतम्, तत्र कालरजोवहिनत्रयाशौचं विज्ञेयम् । द्रव्यजे त्वङ्गिरा
"ा बादशाहात् नारीणां मूत्रवत् शौचमिष्यते । अष्टादशाहान खानं स्यात् त्रिरात्रं परतोऽशचिः ॥
एतत्तु द्रव्य विद्याद्रोगजे* पूर्वमौरितम्” इति । प्रसूतिविषये द्धिविशेषमाह प्रजापतिः,
"प्रसूतिका तु या नारी स्वानतो विंशतः परम् । वार्तवी रजसा प्रोका प्रो नैमित्तिक रजः ।। नहु नेमित्तिके स्थान रजमा स्त्री रजखला।। रजस्यपरते तत्र बानेनैव शुचिर्भवेत् ॥ अन्यत्र गर्भविश्लेषात् पातमादा रजस्वला । गर्भसावेऽपि मा सामादिशतेः परतोऽशचिः गर्भस्य पातने चैव खानात् चालनतोऽप्यथ । न मन्दिग्धपरिज्ञाते चार्तवे शुद्धिकारणम् ।। मन्दिग्धमाचे स्वानं स्थादित्युवाच प्रजापतिः।
* विद्याहागजे, इति मु. । + नैमित्तिकेन स्याहजसा भवेन्नारी रजखला,-इति मु० । क्षिालनतोऽप्यधा,-इति स० प्रा० ।
For Private And Personal Use Only