SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० पराशरमाधवः। [. . ___ यदा ज्वरादिभिरातरस्य रजखलाऽभिस्पर्शने प्रत्यासन्नबन्धुमरणे वा खानं प्राप्नोति, तथा कथं कर्त्तव्यमित्यत आह, आतुरे नानउत्पन्ने दशकृत्वोधनातुरः॥ १६ ॥ सात्वा स्वात्वा स्पृशेदेनं ततः शुद्धोत् सातुरः । तत्र प्रतिस्वानमातुरस्य वासोविपरिवर्तनीयम् । तदाहाचिः, "प्रातरस्नानउत्पन्ने दशकृत्वो ह्यनातरः। स्पष्चा स्पृष्ठाऽवगाहेत स विशड्येत भातुरः॥ वासोभिर्दशभिश्चैव परिधाय यथाक्रभम् । दद्यात्तु प्रतितो दानं पुण्याहेन विशड्यति"-दति ॥ उशनापि, "ज्वराभिभूता था नारी रजसा च परिनुता। कथं तथा भवेत् गौचं शद्धिः स्यात् केन कर्मणा Ir सायं प्रातःकालीने) शलमिति तत्प्रख्याधिकरणे (मी० १ प. 8 पा० ३ अ०) निर्णीतम् । न च यावज्जीवामिहोत्रवत् कुण्डपायिनामयनेऽप्यमिहोत्रपदस्य शक्तिरिति शसनीयं, घनेकार्थ. स्वस्थान्याय्यत्वात् । तस्मात् कुण्डयायिनामयने अमिहोत्रत्वाभावात् पमिहोत्रं जहोतीत्यस्य यथातार्थस्य तत्रासम्भवात अगत्या अमिहोत्रवत् जछोतीति वचनव्यक्त्याश्रयणेन नित्यामिहोत्रस्य धर्मः तत्रातिदिध्यते इति सिद्धान्तः। अतएवोक्तम्। "परार्थे प्रयन्यमानः शब्दो वतिमन्तरेणापि वत्यर्थं गमयति"इति । व्यक्तमिदं मीमांसादर्शने सप्तमाध्याये टतीयपादे प्रथमाधिकरणे। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy