________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकादम्।
चतुर्थेऽहनि प्राप्ते पदन्या तु तां त्रियम् । मा सचेलाऽवगायापः खात्वा चैव पुनः स्पृशेत् ॥ दश दादशवो वा आचामेच्च पुनः पुनः । अन्ते च वासमा त्यागः लतः शुद्धा भवेत्तु मा ॥
दद्याच्च प्रतितो दानं पुण्याहेन विशयति" इति। तथा सूतिकामरणे स्मृत्यन्तरे विशेषोदर्मितः,
"सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय पञ्चगव्यं तथैवच ॥ पुण्यर्मिरभिमग्व्यापो वाचा सद्धिं लभेत्ततः।
तेनैव खापयित्वा तु दाहं कुर्यात् यथाविधि"-इति॥ रजखखामरणे तु,
"पञ्चभिः स्वापयित्वा तु गव्यैः प्रेतां रजस्खलाम्।
वस्वान्तरातां कृत्वा दाहयेदिधिपूर्वकम्” इति ॥ उच्छिष्टस्य दिजस्थान्येनोच्छिष्टेन विजेन शना शूद्रेण वा संस्पर्भ शुद्धिमाइ,उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा दिजः ॥२०॥ उपोष्य रजनीमेकां पञ्चगव्येन शुद्यति । इति ।
उच्छिष्टेन संस्पृष्टः उच्छिष्टसंस्पृष्टः, उच्छिष्टश्चामावुच्छिष्टसंस्पृष्टचेति विग्रहः। रजनौमुपोथ रात्रिभोजनं परित्यजेदित्यर्थः । यत्त अत्रिणोतम्,
"उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणे ब्राह्मणेन तु !
For Private And Personal Use Only