SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकादम्। चतुर्थेऽहनि प्राप्ते पदन्या तु तां त्रियम् । मा सचेलाऽवगायापः खात्वा चैव पुनः स्पृशेत् ॥ दश दादशवो वा आचामेच्च पुनः पुनः । अन्ते च वासमा त्यागः लतः शुद्धा भवेत्तु मा ॥ दद्याच्च प्रतितो दानं पुण्याहेन विशयति" इति। तथा सूतिकामरणे स्मृत्यन्तरे विशेषोदर्मितः, "सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय पञ्चगव्यं तथैवच ॥ पुण्यर्मिरभिमग्व्यापो वाचा सद्धिं लभेत्ततः। तेनैव खापयित्वा तु दाहं कुर्यात् यथाविधि"-इति॥ रजखखामरणे तु, "पञ्चभिः स्वापयित्वा तु गव्यैः प्रेतां रजस्खलाम्। वस्वान्तरातां कृत्वा दाहयेदिधिपूर्वकम्” इति ॥ उच्छिष्टस्य दिजस्थान्येनोच्छिष्टेन विजेन शना शूद्रेण वा संस्पर्भ शुद्धिमाइ,उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा दिजः ॥२०॥ उपोष्य रजनीमेकां पञ्चगव्येन शुद्यति । इति । उच्छिष्टेन संस्पृष्टः उच्छिष्टसंस्पृष्टः, उच्छिष्टश्चामावुच्छिष्टसंस्पृष्टचेति विग्रहः। रजनौमुपोथ रात्रिभोजनं परित्यजेदित्यर्थः । यत्त अत्रिणोतम्, "उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणे ब्राह्मणेन तु ! For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy