________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
सम्भूयकारिणां परस्परं विवादनिर्णयप्रकरमाह वृहस्पतिः,
"परचौकाः माक्षिणश्च तएवोकाः परस्परम् । संन्दिग्धेऽर्थ वञ्चनायां ते न चेद् द्वेषसंयुताः ॥ यः कश्चिदञ्चकस्तेषां विज्ञातः क्रयविक्रये ।
शपथैः स वियोङ्यः स्यात् सर्ववादेवयं विधिः" इति । देवराजकृतद्रव्यहानिविषयेऽप्याह मएव,
"क्षयहानिर्यदा तत्र देवराजकृताद्भवेत् । सर्वेषामेव या प्रोका कल्पनौया थथाउंशतः" इति । चयायैव हानिः क्षयहानिः, न तु क्षयाद्यों व्ययः। प्रातिखिकदोषेण द्रव्यना भएवाह,
"अनिर्दिष्टो वार्यमाण: प्रभादाद्यस्तु नाशयेत् ।
तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम्”-इति । अनिर्दिष्टः समवाय्यः, न तु अनुज्ञातः। चौरादिभ्यः पालयितुलाभाधिक्यमस्तोत्याह कात्यायनः,
"चौरतः सलिलादने व्यं यस्तु समाहरेत् ।
सस्यांशो दशमो देयः सर्वव्येष्वयं विधि:-इति । समाहरेत् खशक्त्या परिपालयेत् ।
यस्तु समवायिभिः प्रयुक्तं धनं समवायिभिः सह प्रतिपादनादिभिः न साधयति, तस्य लाभहानिः। तदाह रहस्पतिः,
* न विदेषसंयताः,-इति ग्रन्थान्तरतः पाठः। + प्रवासार्थ, इति का। । तस्यांशं दशमं दत्वा महोयुस्ते ततोऽपरम्, इति पाठान्तरम् ।
For Private And Personal Use Only