________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२१९
समन्यूनाधिकैरंशैलाभस्तेषां तथाविधः” इति । लाभवदेव व्ययादिरपि तथैवेत्याह सएव,
"समन्यनाधिकोवाउंगो येन क्षिप्तस्तथैव सः । व्ययं दद्यात्कर्म कुर्य्यात्ततस्तेषां तथाविधः" इति । द्रव्यानुसारेण लाभ इत्यस्यापवादमाह याज्ञवल्क्यः,--
“समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ”-इति । संविदा समयेन पुरुषविशेषानुसारेण, कृतौ कल्पितौ लाभालाभौ ज्ञेयो, न तु द्रव्यानुसारेणेत्यर्थः । सन्भूयकारिणां कर्त्तव्यमाह व्यासः,
“समक्षमसमचं वाऽवञ्चयन्तः परस्परम् । नानापण्यानुसाराते प्रकुर्यु: क्रयविक्रयौ ॥ अगोपयन्तो भाण्डानि शुल्क दधुश्च तेऽध्वनि ।
अन्यथा द्विगुणं दाण्यः शुल्कस्थानात् वहिः स्थिताः" इति । नारदोऽपि,
"भाण्डपिण्डव्ययोद्धारभारसाराद्यवेक्षणम् ।।
कुर्य्यस्तेऽव्यभिचारेण समये खे व्यवस्थिताः" इति । * इत्यमेव पाठः सर्वत्र । मम तु, कुर्यात् लाभस्तेषां,-इति पाठः प्रति.
भाति । कुर्यात् लाभ ग्टह्रौत चैवहि,-इति ग्रन्थान्तरतः पाठः । (१) भाण्डं क्रय्यविक्रय्यसमूहः । पिण्डं पाथेयम् । व्ययो वेतनम् । उद्दारस्तस्मात् देयद्रव्यात् प्रयोजन विरोधादाकर्षणम् । भारउदाह्यः । सारं प्रकृरं चन्दनादि । छन्वेक्षण रक्षण योजनादि । इति विवादरत्नाकरीया याख्या ।
For Private And Personal Use Only