________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
“यः कामतानरः कुर्यान्हापापं कथञ्चन ।
न नस्थ निष्कृतिर्दृष्टा झम्वनिपतनादृते” इति । शातातपोऽपि,-"कामकृते प्रायश्चित्तं, कामकारकते त्वात्माममवसादयेत्” इति । अतः प्रायश्चित्तेन दोषनिर्घातोनानैकान्तिकः । तस्माविहन्तव्यदोषाख्यनिमित्तवानत्र प्रायश्चित्तेऽधिकियते,-इति सिद्धम् ।
ते च दोषाअनेकविधाः । तत्र विष्णुः । “अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति । तेनायं समाकान्तोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्त्तते, जातिभ्रंशकरेषु संकरीकरणेषु अपात्रोकरणेषु मलावहेषु प्रकोणेषु च। मात्गमनं दुहिगमनं खुषागमनम्, इत्यतिपातकानि । ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनम्, इति महापातकानि ; तत्संयोगश्च । यागस्थस्य क्षत्रियस्य वैश्यस्य च वधो रजस्खलायाचान्सर्वव्याचाचिगोचाया अविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्माहत्याममानि। कूटमाक्ष्यं सुहहधः, इत्येतौ सुरापानसमौ । ब्राह्मणभूम्यपहरणं सुवर्णस्तेयसमम् । पिटव्यमातामहमातुलसहारनपपल्यभिगमनं गुरुदारगमनमदृशं; पिटखसमानम्वरगमनं च, श्रोचियबिंगुपाध्यायमित्रपन्य भिगमनं च, स्वसुः मस्याः मगोचा
• नामकान्तिकः, इसि माठान्तरम् । + अवकीर्णकरणेषु, इत्यधिकं शा• पु०। + अश्रूगमनं खुधागमनं,-इति मु० । ६ गोषबाया,-इति मु.।
For Private And Personal Use Only