________________
Shri Mahavir Jain Aradhana Kendra
ऽस्ति । तथा च मनुः, -
www. kobatirth.org
प्रायवित्तकाण्डम् |
बौधायनोऽपि -
किन्तु दुरितचयार्थान्यपि । श्रतएवापस्तम्बः - प्रायश्चित्तानि प्रक्रम्य, “दोषनिर्घातार्थामि” भवन्ति” । अनन्तरं, “ दोषात् कर्त्तव्यानि" - इत्याह । एवञ्च सति प्रायश्चित्त करणे दोषनिर्घाताभावेन पूर्वसिद्धूदोषस्तदवस्थः, -इत्येतावन्माचं, न तु दोषान्तरमुत्पद्यते इति । यद्दा, ग्रहणलानाद्यकरणमिव प्रायश्चित्ताकरणं निमित्तौञ्चत्य प्रायश्चित्तान्तरविधानस्यादर्शनात् तन्निमित्तदुरितान्तरौ न कल्पयितुं शक्यम् । तस्मात्, नैमित्तिकत्वेऽपि मानवस्था ।
ननु दोषनिर्घातोऽपि नैकान्तिकः । तथाहि, द्विविधं पापं कामकुतमकामकृतं च । तथा च वृहस्पतिः, -
"कामाकामकृतं तेषां महापापं द्विधा स्मृतम्” - इति । तयोरकामतस्य प्रायश्चित्तेन निर्घातेऽपि न कामकृतस्य सेा
Acharya Shri Kailassagarsuri Gyanmandir
"द्वयं विशुद्धिरुदिता प्रमाप्याकामतोद्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते " - इति ।
“श्रमत्या ब्राह्मणं हत्वा दुष्टोभवति धर्मतः । योनिष्कृतिं तस्य वदन्धमतिपूर्व्यके ॥
११
मतिपूर्व्यं हते तस्मिन् निष्कृतिर्नोपलभ्यते”–इति ।
नायं दोषः । द्वादशाब्दादिना निष्कृत्यभावेऽपि भृगुपतना
दिना तत्सम्भवात् । तथा च स्मर्य्यते ।, -
* 'निर्धात' - इत्यत्र 'निर्यात ' - इति पाठो वङ्गीयपुस्तके प्रायः । 1 तन्निव दुरितान्तरं - इति मु० ।
+
स्वन्तरं,६ - इति मु० ।
For Private And Personal Use Only