SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२७ पराशरमाधवः । "रक्तैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः । अर्चयेत्तु धटं पूर्वं ततः शिष्टांस्तु पूजयेत्'-दति ॥ इन्द्रादौनित्यर्थः । ततः प्राड्विवाकस्तुलामामन्त्रयेत् । तदाह पितामहः, "धटमामन्त्रयेच्चैवं विधिनाऽनेन शास्त्रवित् । त्वं धट, ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम् ॥ धकारात् धर्ममूर्तिस्त्वं टकारात् कुटिलं नरम् । तो भावयसे यस्मात् घटस्तेनाभिधीयते"-दति ॥ शास्त्रवित् प्राविवाकः । “त्वमेव धट, जानौषे न विदुर्यानि मानवाः । व्यवहारेऽभिशस्तोऽयं मानुषस्तोल्यते त्वयि । तदेनं संशयं तस्मात् धर्मतश्छेत्तुमर्हसि"-दति ॥ ततः संशोध्या तुलामामन्त्रयेत् । तदाह याज्ञवल्क्यः, - "तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमौभूतो रेखां कृत्वाऽवतारितः ।। वं तुले, सत्यधामासि! पुरा देवैर्विनिर्मिता। * इत्यमेव पाठः सर्वत्र । ममतु, घटस्तेनाभिधीयसे,-इति पाठः মনিমানি। । सशोध्य,-इति स० । शोध्य, इति का० । ममतु, शोध्या,-- इति वा, स शोध्या,-इति वा पाठः प्रतिभाति । | सनिधौ मासि,-इति शा० स० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy