________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
पराशरमाधवः ।
"रक्तैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः ।
अर्चयेत्तु धटं पूर्वं ततः शिष्टांस्तु पूजयेत्'-दति ॥ इन्द्रादौनित्यर्थः । ततः प्राड्विवाकस्तुलामामन्त्रयेत् । तदाह पितामहः,
"धटमामन्त्रयेच्चैवं विधिनाऽनेन शास्त्रवित् । त्वं धट, ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम् ॥ धकारात् धर्ममूर्तिस्त्वं टकारात् कुटिलं नरम् ।
तो भावयसे यस्मात् घटस्तेनाभिधीयते"-दति ॥ शास्त्रवित् प्राविवाकः ।
“त्वमेव धट, जानौषे न विदुर्यानि मानवाः । व्यवहारेऽभिशस्तोऽयं मानुषस्तोल्यते त्वयि ।
तदेनं संशयं तस्मात् धर्मतश्छेत्तुमर्हसि"-दति ॥ ततः संशोध्या तुलामामन्त्रयेत् । तदाह याज्ञवल्क्यः, -
"तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमौभूतो रेखां कृत्वाऽवतारितः ।। वं तुले, सत्यधामासि! पुरा देवैर्विनिर्मिता।
* इत्यमेव पाठः सर्वत्र । ममतु, घटस्तेनाभिधीयसे,-इति पाठः
মনিমানি। । सशोध्य,-इति स० । शोध्य, इति का० । ममतु, शोध्या,--
इति वा, स शोध्या,-इति वा पाठः प्रतिभाति । | सनिधौ मासि,-इति शा० स० ।
For Private And Personal Use Only