SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार काण्डम् । १२८ तत् सत्यं वद कल्याणि, संशयान्मां विमोचय । यद्यस्मि पापकृन्मातस्ततोमा लमधो नय । शुद्धिश्चेहमयोई मां तुलामित्यभिमन्त्रयेत्" इति ॥ ततः प्राविवाकस्तुलाधारकं शपथैर्नियम्य शोध्यं पुनरारोपयेत् । तथा च नारदः, “समयं परिग्टह्याथ पुनरारोपयेत् नरम् । निहिते दृष्टिरहिते शिरस्यारोप्य पत्रकम् इति । समयाः शपथाः । ते च विष्णुना दर्शिताः,-- "ब्रह्मानानां कृता लोका:* ये लोकाः कूटसाक्षिणाम् । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा"--इति ॥ पुनरारोपणानन्तरं नारदः,-- "वं वेत्मि सर्वभूतानां पापानि सुकृतानि च । त्वमेव देव, जानौषे न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं नानृतं नोल्यते त्वया । तदेवं मंशयं रूढं धर्मतस्त्रातुमर्हसि ॥ देवासुरमनुष्याणां सत्ये त्वमतिरिच्यते । सत्यमन्धोऽसि भगवन्, शुभाशभविभावतः। ॥ * इत्यमेव पाठः सर्वत्र । मम तु, ब्रह्मानोये स्मृतालोकाः,-इति पाठः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, त्वमतिरिच्यसे,-इति पाठः प्रति. भाति। इत्यमेव पाठः सर्वत्र । मम तु, विभावितः, इति पाठः प्रतिभाति । 17 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy