________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार काण्डम् ।
१२८
तत् सत्यं वद कल्याणि, संशयान्मां विमोचय । यद्यस्मि पापकृन्मातस्ततोमा लमधो नय ।
शुद्धिश्चेहमयोई मां तुलामित्यभिमन्त्रयेत्" इति ॥ ततः प्राविवाकस्तुलाधारकं शपथैर्नियम्य शोध्यं पुनरारोपयेत् । तथा च नारदः,
“समयं परिग्टह्याथ पुनरारोपयेत् नरम् ।
निहिते दृष्टिरहिते शिरस्यारोप्य पत्रकम् इति । समयाः शपथाः । ते च विष्णुना दर्शिताः,--
"ब्रह्मानानां कृता लोका:* ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा"--इति ॥ पुनरारोपणानन्तरं नारदः,--
"वं वेत्मि सर्वभूतानां पापानि सुकृतानि च । त्वमेव देव, जानौषे न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं नानृतं नोल्यते त्वया । तदेवं मंशयं रूढं धर्मतस्त्रातुमर्हसि ॥ देवासुरमनुष्याणां सत्ये त्वमतिरिच्यते । सत्यमन्धोऽसि भगवन्, शुभाशभविभावतः। ॥
* इत्यमेव पाठः सर्वत्र । मम तु, ब्रह्मानोये स्मृतालोकाः,-इति पाठः
प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, त्वमतिरिच्यसे,-इति पाठः प्रति.
भाति।
इत्यमेव पाठः सर्वत्र । मम तु, विभावितः, इति पाठः प्रतिभाति ।
17
For Private And Personal Use Only