________________
Shri Mahavir Jain Aradhana Kendra
१३०
www. kobatirth.org
पराशर माधव
व्यासः, -
श्रादित्यचन्द्रावनिलोऽनलच द्यौर्भूमिरापोहृदयं यमश्च । श्रहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् " -- इति ।
Acharya Shri Kailassagarsuri Gyanmandir
तदनन्तरं पितामहः, -
T
“ज्योतिर्विद्राह्मणश्रेष्ठः कुर्य्यात्कालपरीचणम् । विनाद्यः पञ्च विज्ञेयाः परीचा कालकोविदैः ॥ साक्षिणो ब्राह्मणश्रेष्ठाः यथादृष्टार्थवादिनः । ज्ञानिनः शुचयोऽलुब्धाः नियोक्तव्या नृपेण तु ॥ तेषां वचनतो गम्यः शुद्धयुक्तिविनिर्णयः *” - इति ॥ आरोपितञ्च विनाडीपञ्चकं यावत्तावत्तथैवां स्थापयेत् । दशगुवंक्षरोच्चारणकालः प्राणः, षट्माणा विनाड़िका । उक्तञ्च -
“दशगुर्वक्षरः प्राणः षट्प्राणाः स्याद्विनाड़िका ” - इति । शुध्यशुद्धि निर्णयकारणमाह नारदः, -
"तुलितो यदि वर्धेत विशुद्धः स्यान्न संशयः । समोवा हीयमानो व न विशुद्धो भवेन्नरः - इति ॥
“अधोगता न वै शयेच्छुद्ध्ये दूर्ध्वगतस्तथा ।
* इत्यमेव पाठः सर्व्व । मम तु शुद्धाशुद्धिविनिर्णयः, -इति पाठः प्रतिभाति :
। यावत्तथैव इति का
For Private And Personal Use Only
---