SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् । Acharya Shri Kailassagarsuri Gyanmandir १७१ यत्तु वशिष्ठेोकम् । “द्विगुणं हिरण्यं त्रिगुणं धान्यं धान्येनैव रमा व्याख्याताः । पुष्यमूलफलानि च तुलाष्टतमष्टगुणम्” – इति । यच्च मनुनोक्तम्, - " धान्ये शदे लवे वाह्ये नातिक्रमति पञ्चताम् ” - इति शदः क्षेत्रफलं पुष्पमूलफलानि । लवो मेषोर्णा चमरौकेशादिः । वाह्य बलवर्धतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । “उक्ताऽप्यष्टगुणा शाके बौजेचौ षड्गुणा स्मृता । लवणे कुप्यदमद्येषु वृद्धिरष्टगुणा मता ॥ गुड़े मधुनि चैवोका प्रयुक्ते चिरकालिका " - दूति । कुप्यन्त्रपुसौमकम् । तदेतत्सर्वमधमर्णयोग्यताऽनुसारेण दुर्भिक्षादिकालवशेन व्यवस्थापनीयम् । देशभेदेनापि परां वृद्धिं दर्शयति नारदः, “द्विगुणं त्रिगुणं चैव तथाऽस्मिंश्च चतुर्गुणम् । तथाऽष्टगुणमन्यस्मिन् देयं देशेऽवतिष्ठते” - इति । देयमृणं वर्द्धमानं चिरकालावस्थितं क्वचित्त्रिगुणं क्वचिच्चतुर्गुणं कचिदष्टगुणं भवतीत्यर्थः । वसिष्ठोऽपि - For Private And Personal Use Only "वज्रमुक्तिप्रबालानां रत्नस्य रजतस्य वा । द्विगुणा दीयते वृद्धिः कृतकालानुसारिणी ॥ ताम्रायः कांस्यरीतीनान्त्रपुणस्सीसकस्य च ! त्रिगुणा तिष्ठते वृद्धिः कालास्वैरकृतस्य तु” – इति । मुतिरिति मुक्ताफलं लक्ष्यते, वज्रमाहचर्य्यात् । व्यासोपि -
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy