________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१७१
यत्तु वशिष्ठेोकम् । “द्विगुणं हिरण्यं त्रिगुणं धान्यं धान्येनैव रमा व्याख्याताः । पुष्यमूलफलानि च तुलाष्टतमष्टगुणम्” – इति । यच्च मनुनोक्तम्, -
" धान्ये शदे लवे वाह्ये नातिक्रमति पञ्चताम् ” - इति शदः क्षेत्रफलं पुष्पमूलफलानि । लवो मेषोर्णा चमरौकेशादिः । वाह्य बलवर्धतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति ।
“उक्ताऽप्यष्टगुणा शाके बौजेचौ षड्गुणा स्मृता । लवणे कुप्यदमद्येषु वृद्धिरष्टगुणा मता ॥ गुड़े मधुनि चैवोका प्रयुक्ते चिरकालिका " - दूति । कुप्यन्त्रपुसौमकम् । तदेतत्सर्वमधमर्णयोग्यताऽनुसारेण दुर्भिक्षादिकालवशेन व्यवस्थापनीयम् । देशभेदेनापि परां वृद्धिं दर्शयति
नारदः,
“द्विगुणं त्रिगुणं चैव तथाऽस्मिंश्च चतुर्गुणम् । तथाऽष्टगुणमन्यस्मिन् देयं देशेऽवतिष्ठते” - इति ।
देयमृणं वर्द्धमानं चिरकालावस्थितं क्वचित्त्रिगुणं क्वचिच्चतुर्गुणं
कचिदष्टगुणं भवतीत्यर्थः । वसिष्ठोऽपि -
For Private And Personal Use Only
"वज्रमुक्तिप्रबालानां रत्नस्य रजतस्य वा । द्विगुणा दीयते वृद्धिः कृतकालानुसारिणी ॥ ताम्रायः कांस्यरीतीनान्त्रपुणस्सीसकस्य च ! त्रिगुणा तिष्ठते वृद्धिः कालास्वैरकृतस्य तु” – इति । मुतिरिति मुक्ताफलं लक्ष्यते, वज्रमाहचर्य्यात् । व्यासोपि -