SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 888 पराधारमाधवः। [१२ ब.। अचिभोजने शातातप आह, “मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः । मोहाझुक्का* त्रिरात्रं स्थाढुद्धा मान्तपनं चरेत्” इति । वृद्धशातातपोऽपि, “मूत्रयित्वा ब्रजन्मार्गे स्मृतिभ्रंशाज्जलं पिवेत्। अहोरात्रोषितः खात्वा जुहुयात् सर्पिषाऽऽहुतौः” इति ॥ व्याघ्रोऽपि, "अस्पृश्यस्पर्शनं कृत्वा यदा भुझे ग्टहाश्रमी । अकामतस्विराचं स्यात् षड्राचं कामतश्चरेत् ॥ यतिश्चैव वनस्थश्च कुर्य्यातां तौ तदेव तु” इति । उगानाऽपि, "चण्डालश्वपचैः स्पृष्टो विएमनोच्छिष्टएवच । त्रिरात्रेण विशुद्धिः स्थाडकोच्छिष्टः धड़ाचरेत्”-दति ॥ वृस्पतिरपि?, "अस्वात्वा तु यदा भुत पिण्डं दत्वाऽपि तद्वती। स्पृष्टा शवमुदक्यां वा चण्डालं सूतिकां तथा । अकामतस्विरात्रं स्थाढुया सान्तपनं चरेत्” इति । - * मोहादझे-इति मु.। पिपरात्रन्तु कामत,-इति मु.। कदाचन,-इति मु.। ६ प्रजापतिः, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy