________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
888
पराधारमाधवः।
[१२ ब.।
अचिभोजने शातातप आह,
“मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः ।
मोहाझुक्का* त्रिरात्रं स्थाढुद्धा मान्तपनं चरेत्” इति । वृद्धशातातपोऽपि,
“मूत्रयित्वा ब्रजन्मार्गे स्मृतिभ्रंशाज्जलं पिवेत्।
अहोरात्रोषितः खात्वा जुहुयात् सर्पिषाऽऽहुतौः” इति ॥ व्याघ्रोऽपि,
"अस्पृश्यस्पर्शनं कृत्वा यदा भुझे ग्टहाश्रमी । अकामतस्विराचं स्यात् षड्राचं कामतश्चरेत् ॥
यतिश्चैव वनस्थश्च कुर्य्यातां तौ तदेव तु” इति । उगानाऽपि,
"चण्डालश्वपचैः स्पृष्टो विएमनोच्छिष्टएवच । त्रिरात्रेण विशुद्धिः स्थाडकोच्छिष्टः धड़ाचरेत्”-दति ॥ वृस्पतिरपि?,
"अस्वात्वा तु यदा भुत पिण्डं दत्वाऽपि तद्वती। स्पृष्टा शवमुदक्यां वा चण्डालं सूतिकां तथा । अकामतस्विरात्रं स्थाढुया सान्तपनं चरेत्” इति ।
-
* मोहादझे-इति मु.। पिपरात्रन्तु कामत,-इति मु.।
कदाचन,-इति मु.। ६ प्रजापतिः, इति मु.।
For Private And Personal Use Only