SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ प.] प्रायश्चित्तकाण्डम् । ४४३ "विनाऽभिरमु वाऽप्यातः शारीरं सनिवेश्य तु । सचेलोबहुधाऽऽनुत्य गामानन्ध विध्यति-इति ॥ इदमकामकारविषयम् । कामकारे तु यमः आह, "आपगतो विना तोयं भारीरं यो निषेवते। एकाहं क्षपणं कृत्वा सचेलं स्नानमाचरेत्” इति ॥ यचाह सुमन्तुः । “अस्खनौ वा मेहतस्तप्तकृच्छ्रे कायविशोधनम्"इति । तदनातपरतया योज्यम् । श्रौतस्मातकर्मादिलोपे मनुराह, "वेदोदितानां नित्यानां कर्मणं समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्” इति ॥ अचोपवासस्य प्रतिपदोकेष्यादिना समुच्चयः । पञ्चमहायज्ञाद्यकरणे वृहस्पतिराह, अनिवर्त्य महायज्ञान् योभुके प्रत्यहं ग्टही । अनातरः मति धने कच्छार्द्धन विशुद्ध्यति ॥ आहितानिरुपस्थानं न कुर्याद्यज्ञकर्मणि । ऋतौ न गच्छेद्भा- वा मोऽपि कृच्छ्रार्द्धमाचरेत्” इति । एकपङ कम्पविष्टानां वैषम्येन दानादौ यमः, "न पतयां विषमं दद्यात् न याचेत् न च दापयेत्। प्राजापत्येन कृच्छ्रण मुच्यते कर्मणस्ततः" इति । पतितादिसम्भाषणे तु गौतमः । “न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत । सम्भाव्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन वा सम्भाषेत" इति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy