________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ प.]
प्रायश्चित्तकाण्डम् ।
४४३
"विनाऽभिरमु वाऽप्यातः शारीरं सनिवेश्य तु । सचेलोबहुधाऽऽनुत्य गामानन्ध विध्यति-इति ॥ इदमकामकारविषयम् । कामकारे तु यमः आह,
"आपगतो विना तोयं भारीरं यो निषेवते।
एकाहं क्षपणं कृत्वा सचेलं स्नानमाचरेत्” इति ॥ यचाह सुमन्तुः । “अस्खनौ वा मेहतस्तप्तकृच्छ्रे कायविशोधनम्"इति । तदनातपरतया योज्यम् । श्रौतस्मातकर्मादिलोपे मनुराह,
"वेदोदितानां नित्यानां कर्मणं समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्” इति ॥ अचोपवासस्य प्रतिपदोकेष्यादिना समुच्चयः । पञ्चमहायज्ञाद्यकरणे वृहस्पतिराह,
अनिवर्त्य महायज्ञान् योभुके प्रत्यहं ग्टही । अनातरः मति धने कच्छार्द्धन विशुद्ध्यति ॥ आहितानिरुपस्थानं न कुर्याद्यज्ञकर्मणि ।
ऋतौ न गच्छेद्भा- वा मोऽपि कृच्छ्रार्द्धमाचरेत्” इति । एकपङ कम्पविष्टानां वैषम्येन दानादौ यमः,
"न पतयां विषमं दद्यात् न याचेत् न च दापयेत्।
प्राजापत्येन कृच्छ्रण मुच्यते कर्मणस्ततः" इति । पतितादिसम्भाषणे तु गौतमः । “न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत । सम्भाव्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन वा सम्भाषेत" इति।
For Private And Personal Use Only