________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
पराशरमाधवः ।
[१२ प.।
"शरणगतं परित्यज्य वेदं विलाव्य च द्विजः ।
संवत्मरं यवाहारस्तत्पापमपसेधति"-इति ॥ पतितादिसन्निधावध्ययने वसिष्ठ आह । “पतितचण्डालादिअवणे त्रिराचं वाग्यतोऽननवासीनः सहस्रपरमां वाचमभ्यस्य ततः पूतो भवतीति विज्ञायते”-इति। एतबुद्धिपूर्वकविषयम्। अबुद्धिपूर्वके षट्त्रिंशन्मतेऽभिहितम् । “चण्डालश्रोचावका कृते श्रुतिस्मतिपाठे एकरात्रमभोजनम्” इति । सर्पाद्यन्तरागमने तु यमः बाह,
"मर्पस्य नकुलस्थाथ अजमार्जारयोस्तथा । मूषिकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥ पुरुषस्यैडकस्यापि शनोऽश्वस्य खरस्य च । अन्तरा गमने सद्यः प्रायश्चित्तमिदं श्टणु ॥ त्रिरात्रमुपवासश्च त्रिरहश्चाभिषेचनम् ।
ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः" इति ॥ खरोष्ट्रयानारोहणादौ प्रायश्चित्तमाह याज्ञवल्क्यः,
“प्राणायाम जले खात्वा खरयानोइयानगः ।
नमः स्वात्वा च भुक्ता च गत्वा चैव दिवा स्त्रियम्" इति॥ इदं चाकामकारविषयम् । कामकारे तु मनुराह
"उद्रयानं ममारह खरयानं च कामतः ।
मवामाजलमानुत्य प्राणायामेन शुह्यति" इति । अषु मूत्रपुरोषादिकरणे मनुराह,* पापमुपसीदति, इति मु.।
For Private And Personal Use Only