________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२ च० ।]
प्रायश्चितकाण्डम् |
" जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया ।
चरेत् सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया" - इति । श्रत्र, ब्राह्मणस्य रुजः करणे प्रायश्चित्तमेकादशाध्यायेऽभिहितम् । पशुमैथुने दशमाध्यायेऽभिहितम् ।
Acharya Shri Kailassagarsuri Gyanmandir
जातिभ्रंशकरानन्तरं मङ्करीकरणान्यनुक्रान्तवान् विष्णुः । " ग्राम्यारण्यानां पशूनां हिंसा मङ्करीकरणम्” - इति ।
तत्र साधारणं
प्रायश्चित्तं सएवाह, -
“सङ्करीकरणं कृत्वा मासमश्रीत यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तन्तु कारयेत्” - इति । प्रतिपदन्तु षष्ठाध्यायेऽभिहितम् ।
सङ्करीकरणानन्तरमपाचीकरणमनुक्रान्तवान् विष्णुः । " निन्दितेभ्यो धनादानं वाणिज्यं कृषिजीवनमसत्यभाषणं शूद्रसेवनमित्यपाचीकरणम्” - इति । तस्य च साधारणं प्रायश्चित्तं मनुराह - “अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुद्ध्यति ।
शीतकृच्छ्रेण वा शुद्धिर्महासान्तपनेन वा " - इति ।
अपाचीकरणानन्तरं मलिनीकरणमनुक्रान्तवान् विष्णुः । “कृमिकीटघातनं मद्यानुगतभोजनमिति मलावहानि” – इति । तत्र
साधारणं प्रायश्चित्तं सएवाह, -
"मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ।
कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् " - इति । अथ प्रकीर्णकप्रायश्चित्तविशेषोऽभिधीयते ।
शरणागतत्यागे मनुराह,
56
For Private And Personal Use Only
४४१