________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।
[ए
।
द्विगुणं गोव्रतं तत्र एषा गोघ्नस्य निष्कृतिः" इति । *श्रापस्तम्बोऽपि,
"पादः सम्पन्नमात्रे तु द्वौ पादौ बन्धने(१) चरेत् । पादोनं व्रतमाचष्टे हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसम्पूर्ण गर्भ चेतःसमन्विते । द्विगुणं गोव्रतं तत्र एषा गोध्नस्य निष्कतिः” इति । अवयव विशेषेषु प्रायश्चित्तविशेषानाह,पापाणेनाथ दण्डेन गवो येनापघातिताः ।
शृङ्गभङ्गे चरेत्यादं दो पदौ तेन घातने ॥ १७॥ लाङ्कले पादकृच्छ्रन्तु द्वौ पादावस्थिभञ्जने । त्रिपादं चैककणे तु चरेत् सर्व निपातने ॥ १८॥ इति॥
येन पुंसा पाषाणादिसाधनैर्गवामुपघातः क्रियते, स पुमान् गोमरणाभावेऽप्यवयवभङ्गप्रत्यवायनिवृत्तये निर्दिष्टं प्रायश्चित्तविशेषमाचरेत् । यत्त्वङ्गिरसा दर्शितम्,
* एतदादि, इति-इत्यन्तं नास्ति मु. पुस्तके । + दगड पाषाणकेनैव,- इति प्रा०।। । ये नाभिघातिताः,-इति मु.। 5 टङ्गभङ्गे चरेत् पादं दो मादादमिन्नने,--इन्य ईमानं दृश्यते मु. पुस्तके। (१) बन्धन प्रदेल बन्धनयोग्य कठिनायस्थ, स्तनते। को मादी दृता गते.
-~-व्यंकवाक्यत्वात् ।
For Private And Personal Use Only