________________
Shri Mahavir Jain Aradhana Kendra
० ।]
www. kobatirth.org
प्रायवित्तकाण्डम् |
पादन्यून्ये तु गां दद्यात् पूर्णे गोमिथुनं स्मृतम्” - इति ॥ चतुर्थावस्थस्य सचेतनस्य गर्भस्य बधे प्रायश्चित्तमाह
Acharya Shri Kailassagarsuri Gyanmandir
निष्पन्नसर्व्वगाचस्तु दृश्यते वा सचेतनः । अङ्गप्रत्यङ्गसम्पूर्णे द्विगुणं गोव्रतं चरेत् ॥ १६ ॥ इति ॥
*
२०६
अष्टमे मासे सर्वावयवसम्पूर्ण भवति, प्रसवप्रत्यासन्न काले सचेतन इतस्ततः सञ्चरनुपलचयितुं शक्यते । अङ्गानि शिरश्रादौन, प्रत्यङ्गानि यौवादीनि । तथाच स्मर्य्यते, - “अङ्गान्यच शिरोहस्तौ वचः पावा कटी तथा । पादाविति षडुक्तानि शास्त्रविद्भिः समासतः ॥ प्रत्यङ्गानि पुनयवा वाह पृष्ठं तथोदरम् ।
सम्पूर्त्तिर्भवति,—इति मु० ।
+ चेतनेन समन्विते, — इति मु० ।
ऊरू जो षडित्यास्तथा रोमनखं परम् ” - इति । तैरङ्गैः प्रत्यङ्गेश्व सम्पूर्ण गर्भे निहते प्राजापत्यद्वयमाचरेत् । तदेतच्चतुर्विधं गोगर्भबधप्रायश्चित्तं षट्त्रिंशन्मतेऽपि दर्शितम्, - “पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥
अङ्गप्रत्यङ्गसम्पूर्णे गर्भं चेतःसमन्विते । (९) ।
For Private And Personal Use Only
1
(१) चित्तार्थक चेतःशब्देन तत्कार्यं ज्ञानं लक्ष्यते । तेन, ज्ञानसमन्विते चैतन्यसमन्विते इत्ययमर्थे बोद्धव्यः ।
27