SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ० ।] www. kobatirth.org प्रायवित्तकाण्डम् | पादन्यून्ये तु गां दद्यात् पूर्णे गोमिथुनं स्मृतम्” - इति ॥ चतुर्थावस्थस्य सचेतनस्य गर्भस्य बधे प्रायश्चित्तमाह Acharya Shri Kailassagarsuri Gyanmandir निष्पन्नसर्व्वगाचस्तु दृश्यते वा सचेतनः । अङ्गप्रत्यङ्गसम्पूर्णे द्विगुणं गोव्रतं चरेत् ॥ १६ ॥ इति ॥ * २०६ अष्टमे मासे सर्वावयवसम्पूर्ण भवति, प्रसवप्रत्यासन्न काले सचेतन इतस्ततः सञ्चरनुपलचयितुं शक्यते । अङ्गानि शिरश्रादौन, प्रत्यङ्गानि यौवादीनि । तथाच स्मर्य्यते, - “अङ्गान्यच शिरोहस्तौ वचः पावा कटी तथा । पादाविति षडुक्तानि शास्त्रविद्भिः समासतः ॥ प्रत्यङ्गानि पुनयवा वाह पृष्ठं तथोदरम् । सम्पूर्त्तिर्भवति,—इति मु० । + चेतनेन समन्विते, — इति मु० । ऊरू जो षडित्यास्तथा रोमनखं परम् ” - इति । तैरङ्गैः प्रत्यङ्गेश्व सम्पूर्ण गर्भे निहते प्राजापत्यद्वयमाचरेत् । तदेतच्चतुर्विधं गोगर्भबधप्रायश्चित्तं षट्त्रिंशन्मतेऽपि दर्शितम्, - “पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसम्पूर्णे गर्भं चेतःसमन्विते । (९) । For Private And Personal Use Only 1 (१) चित्तार्थक चेतःशब्देन तत्कार्यं ज्ञानं लक्ष्यते । तेन, ज्ञानसमन्विते चैतन्यसमन्विते इत्ययमर्थे बोद्धव्यः । 27
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy