________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
परापूरमाधवः ।
[
।
पादेङ्गरामवपनं दिपादे श्मश्रुणेऽपि च । विपादे तु शिखावज सशिखन्तु निपातने॥१४॥ इति ।
रोमवपनेन* नखनिकृन्तनमप्युपलक्ष्यते । नितरां पातनं निपातनम् । सम्पूर्णस्य सचेतनस्य गर्भस्य बधे इत्यर्थः । इदं चतुर्विधं वपनं प्रङ्खोऽप्याह,
“रोमाणि प्रथमे पादे द्विपादे श्मश्रुवापनम् ।
पादहीने शिखावज सशिखन्तु निपातने"-इति ॥ नखनिकृन्तनं आपस्तम्ब श्राह,--
“पादे तु नखरोमाणि दिपादे माश्रुवापनम् ।
त्रिपादे तु शिखा धार्या चतुर्थे मशिखं स्मृतम्”-दूति ॥ वपनविशेषवचत व्यवस्थितान् दानविशेषानाह,पादे वस्त्रयुगच्चैव दिपादे कांस्यभाजनम् । चिपादे गोषं दद्याच्चतुर्थे गेोदयं स्मृतम् ॥१५॥ इति ॥
गोषो । बलौवर्द्धः । दिपादे कांस्यभाजनमशकस्य, शनस्य त्वर्द्धसुवर्णम् । तदाह गङ्खः,
___ "कृच्छ्रपादे वस्त्रदानं कृच्छाई काञ्चनं तथा (१) । • रोमपदेन, इति मु०।। + कृच्छ्रमईन्तु काञ्चनम्, इति शा० | (१) कृच्छाई काञ्चनं तथेत्यनेन काञ्चनाईदानं विधीयते, तथेत्यनेन
घाईस्य परामर्शात् । यद्यपि काशनपूब्दः स्वर्णमात्रवाची, स्वर्णस्य चाईसम्भवः तस्य परिमाणापेक्षत्वात, स्वर्णस्य च परिमाणविशेघाभावात्, तथापि उक्तादेव हेतोः काञ्चनाब्दस्य परिमाणविशेषावच्छिन्न खर्गा पर त्वमङ्गीकर्तव्यम्। तथाच, “पञ्चकृष्णलाकोभाषस्ते सुवर्गास्त घोड़ा'-इत्युक्तर गीतिरतिकापरिगितं वर्णमित्र काश्चनगरे । गाहाम्।
For Private And Personal Use Only