________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
२११
"अस्थिभङ्ग गवां कृत्वा लाजूलच्छेदनं तथा । पातनञ्चैव श्टङ्गस्य मासार्दू यावकं पिवेत्” इति ॥ प्रापस्तम्बोऽपि,
"अस्थिभङ्ग गवां कृत्वा श्रङ्गभङ्गमथापि वा।
त्वक्च्छेदे पुच्छना वा मामार्दू यावकं पिवेत्" इति । एतत् टङ्गादिबहुभङ्गविषयं, गुणवगोविषयं वा। यद्यप्यङ्गिरसोतम् *,
"श्टङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्माचनेऽपि वा।
दशरात्रं पिवेदचं स्वस्थाऽपि यदि गौर्भवेत्" इति। वज्र चौरादि । एतच्चाशनविषयम् ।
ननु वर्णितं श्रङ्गभङ्गादिप्रायश्चित्तं न पर्याप्तमङ्गभङ्गादेः कियताऽपि कालेन मरणपर्यवसायित्वसम्भवावधप्रायश्चित्तस्यैव(१) तत्रोचितत्वादित्याशवाह,शृङ्गभङ्गेऽस्थिभङ्गेच कटिभङ्गे तथैव च। यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते॥१॥इति।
* इत्यमेव पाठः सर्वत्र । परन्तु 'यदप्यङ्गिरसोक्तम्'-इति पाठोभवितुं युक्तः। (९) टङ्गभङ्गादेः कालान्तरे मरणपर्यवसायित्वे सति का प्रमादिः
केवलं टनभङ्गादिरेव न भवति, किन्तु सराव सदादिबंध रूपो. ऽपि भवति । प्राणवियोगफलकव्यापारस्यैव बधार्थत्वात्, उक्त स्थले 'द टङ्गभङ्गादेस्त मात्वात् । अतस्तत्र परिमे वोचित . मिति भावः :
For Private And Personal Use Only