SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । २११ "अस्थिभङ्ग गवां कृत्वा लाजूलच्छेदनं तथा । पातनञ्चैव श्टङ्गस्य मासार्दू यावकं पिवेत्” इति ॥ प्रापस्तम्बोऽपि, "अस्थिभङ्ग गवां कृत्वा श्रङ्गभङ्गमथापि वा। त्वक्च्छेदे पुच्छना वा मामार्दू यावकं पिवेत्" इति । एतत् टङ्गादिबहुभङ्गविषयं, गुणवगोविषयं वा। यद्यप्यङ्गिरसोतम् *, "श्टङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्माचनेऽपि वा। दशरात्रं पिवेदचं स्वस्थाऽपि यदि गौर्भवेत्" इति। वज्र चौरादि । एतच्चाशनविषयम् । ननु वर्णितं श्रङ्गभङ्गादिप्रायश्चित्तं न पर्याप्तमङ्गभङ्गादेः कियताऽपि कालेन मरणपर्यवसायित्वसम्भवावधप्रायश्चित्तस्यैव(१) तत्रोचितत्वादित्याशवाह,शृङ्गभङ्गेऽस्थिभङ्गेच कटिभङ्गे तथैव च। यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते॥१॥इति। * इत्यमेव पाठः सर्वत्र । परन्तु 'यदप्यङ्गिरसोक्तम्'-इति पाठोभवितुं युक्तः। (९) टङ्गभङ्गादेः कालान्तरे मरणपर्यवसायित्वे सति का प्रमादिः केवलं टनभङ्गादिरेव न भवति, किन्तु सराव सदादिबंध रूपो. ऽपि भवति । प्राणवियोगफलकव्यापारस्यैव बधार्थत्वात्, उक्त स्थले 'द टङ्गभङ्गादेस्त मात्वात् । अतस्तत्र परिमे वोचित . मिति भावः : For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy