SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [११ प.। “नदीतौरेषु गोष्ठेषु पुण्येवायतनेषु च । तत्र गत्वा शुचौ देशे ब्रह्मकूर्च समाचरेत्” इति । ब्रह्मकूर्चस्य सर्वपापदाहकत्वमुपपादयति,-- पवित्रं त्रिषु लेोकेषु देवताभिरधिष्ठितम् ॥३८॥ वरुणश्चैव गोमूत्रे गोमये हव्यवाहनः । दधि वायुः समुद्दिष्टः सोमः क्षौरे एते रविः ॥३६॥ वरुणादिभिरधिष्ठितत्वात् यापदाहकत्वमुपपन्नम्। अभोज्यानानां भाण्डेऽवस्थितं जलादिकं पौवा ब्रतं चरेदित्युक्रम् । अथ जलस्य स्वमुखनिःसृतस्य* पुनः पाने प्रायश्चित्तमाह,-- पिवतः पतितं तोयं भोजने मुखनिःस्तम्। अपेयं तदिजानीयाङ्गवा चान्द्रायणं चरेत् ॥४०॥ जलं पिवतः पुरुषस्य मुखनिःसृतं भोजनादिना पतितं यत्तीयं तत् त्रैवर्णिकैः पुनर्न पेयम् । कथञ्चित् पौते सति चान्द्रायणेन शुद्धिः। यत्तु मुखं प्रविश्य न निःसृतं, किन्त्वेकस्मिन् पात्रे अर्द्ध पौत्वाऽवशेषितं ; तस्य पाने त्रिरात्रोपवासमाह शङ्खः,-- "पीतावशेषितं पौत्वा पानीयं ब्राह्मणः क्वचित् । त्रिरात्रन्तु व्रतं कुर्याद् वामहस्तेन वा पुनः” इति । * 'निःसृत' साने, निःस्वत, इत्येवं पश्यते सर्वत्र मु• पुस्तके । + भाजने,-इति प्रा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy