SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकारहम् । "टगालवृकगोविप्रशना दष्टस्तथैव च । विरात्रन्तु प्रतं कुर्यात् पुंश्चलीदमनक्षतः” इति । हारीतोऽपि, "ना दष्टरव्यहं यावाहारः समुद्रगां नदीम् । प्राणायामशतं कृत्वा तं प्राश्य शुचिर्भवेत्" इति ॥ अङ्गिरात्रपि*, "ब्रह्माचारी एना दष्टव्यहं मायं पयः पिवेत् । ग्रहस्थस्तु द्विरात्रं वाऽप्येकाहं वाऽग्रिहोत्रवान् । नाभेरूर्द्धन्त दृष्टस्य तदेव द्विगुणं भवेत् । स्थादेतत् त्रिगुणं व मस्तके च चतुर्गुणम् ॥ अवती सवतो वाऽपि शना दष्टस्तथा दिजः । दृष्ट्वाऽग्निं झयमानन्तु मद्यएव शुचिर्भवेत्” इति ॥ पैठौनमिरपि । “शना दष्टस्त्रिरात्रमुपवसेत् विजश्च बाबणस्तु शनादष्टो गायत्र्यष्टमहस्राभिमन्त्रितं कृत्वोल्मकेन दहेच्चतुर्भिः कलमः स्थापनं कृत्वा ततः शयति, नदीसङ्गमे वाऽऽलस्थातरस्य वा तत्र पिता मनसा ध्यायन् सर्वकार्याणि कुर्वीत पितुरभावे सत्याचार्य" । पुलस्त्योऽपि, "रजस्वला यदा दष्टा शना जम्बुकरामभैः । पञ्चरात्रं निराहारा पञ्चगव्येन शड्यति ॥ ऊर्द्धन्तु द्विगुणं नाभेर्वत्रे तु द्विगुणं तथा। * पापस्तम्बोऽपि,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy