________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकारहम् ।
"टगालवृकगोविप्रशना दष्टस्तथैव च ।
विरात्रन्तु प्रतं कुर्यात् पुंश्चलीदमनक्षतः” इति । हारीतोऽपि,
"ना दष्टरव्यहं यावाहारः समुद्रगां नदीम् ।
प्राणायामशतं कृत्वा तं प्राश्य शुचिर्भवेत्" इति ॥ अङ्गिरात्रपि*,
"ब्रह्माचारी एना दष्टव्यहं मायं पयः पिवेत् । ग्रहस्थस्तु द्विरात्रं वाऽप्येकाहं वाऽग्रिहोत्रवान् । नाभेरूर्द्धन्त दृष्टस्य तदेव द्विगुणं भवेत् । स्थादेतत् त्रिगुणं व मस्तके च चतुर्गुणम् ॥ अवती सवतो वाऽपि शना दष्टस्तथा दिजः ।
दृष्ट्वाऽग्निं झयमानन्तु मद्यएव शुचिर्भवेत्” इति ॥ पैठौनमिरपि । “शना दष्टस्त्रिरात्रमुपवसेत् विजश्च बाबणस्तु शनादष्टो गायत्र्यष्टमहस्राभिमन्त्रितं कृत्वोल्मकेन दहेच्चतुर्भिः कलमः स्थापनं कृत्वा ततः शयति, नदीसङ्गमे वाऽऽलस्थातरस्य वा तत्र पिता मनसा ध्यायन् सर्वकार्याणि कुर्वीत पितुरभावे सत्याचार्य" । पुलस्त्योऽपि,
"रजस्वला यदा दष्टा शना जम्बुकरामभैः । पञ्चरात्रं निराहारा पञ्चगव्येन शड्यति ॥ ऊर्द्धन्तु द्विगुणं नाभेर्वत्रे तु द्विगुणं तथा।
* पापस्तम्बोऽपि,-इति मु.।
For Private And Personal Use Only