SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [५ स०। क्षणयोः स्थाने वृषप्रदक्षिणं द्रष्टव्यम् । ननु स्मृत्यन्तरेवन्यथा प्रायश्चित्तानि दृश्यन्ते । तत्र मनुः, "वश्दगालखरैर्दष्टो ग्राम्यैः क्रयादिरेवर । नराश्वोष्ट्रवराहेश्च प्राणयामेन शयति”-इति ॥ याज्ञवल्क्योऽपि, "पुंश्चलीवानरखरैर्दष्टः श्वोद्राहिवायसैः । प्राणायामत्रयो छत्वा तं प्राश्य विशड्यति" इति ॥ हारौतोऽपि, "श्वानो वा क्रौञ्चकोवापि नारौ वा यदि वा नरः। पाखुनकुलमार्जारो वायसग्राम्यशूकराः ॥ एतैर्दष्टे दिअस्याङ्गे प्रायश्चित्तं कथं भवेत् । खानं कुर्यात् सचेलन्तु विप्राणामनुशासनात् ॥ प्रोक्षणैभिस्त्रिपूताद्भिः कारयेन्मार्जनं द्विजः । प्राणायामत्रयं कुर्यात् दद्यात् मोभ्यस्तृणं नरः । मह दिजैश्च भुक्रेन ड्यते नात्र संशयः" इति । वशिष्ठोऽपि, "ब्राह्मणस्तु ना दष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतङ्कृत्वा एतं प्राश्य विशयति”-इति ॥ * प्रदक्षिणनिरीक्षणे द्रव्ये,-इति शा। + प्राणायाम जले,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy