SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५६ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir (५ श्र चतुर्गुणं तं मूर्द्धि तदन्यत्राशुचिर्भवेत् " - इति ॥ जानुकर्णोऽपि - “ब्राह्मणौ चत्रिया वैश्या शुना च श्वापदैरपि । दृष्ट्वा सचेलमाशुत्य शृद्यतीति न संशयः " - इति ॥ एतेषु वचनेषु यत्र प्रायश्चित्तवाहुल्यं, तत्र तत्रोत्तमाङ्गविषयत्वं दशतारतम्यविषयत्वं वोहनीयम् । ब्रह्मचारिग्गृहस्थाग्निहोत्रषु उत्तरोत्तरं तपोवाहुल्यात् प्रायश्चित्तह्रासः । श्रथ दुर्मृतस्याहिताग्नेर्दहने प्रायश्चित्तमाह - चण्डालेन श्वपाकेन गोभिर्विमोहता यदि । तातो वा विषेणात्महतो यदि ॥ १० ॥ दहेत्तु ब्राह्मणं विप्रालेाकानौ मन्त्रवर्जितम् । स्पृष्ट्वा वाढ्वा च दग्ध्वा च सपिण्डेषु च सर्व्वथा ॥ ११ ॥ प्राजापत्यं चरेत् पश्चात् विप्राणामनुशासनात् । इति । For Private And Personal Use Only ब्राह्मण्या शूद्राजातश्चण्डालः । तदाह याज्ञवल्क्यः. - "ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस्तथा । शूद्रजातस्तु चण्डालः सर्व्वकर्मवहिष्कृतः”– इति ॥ दत्तुरुग्रायां जातः श्वपाकः । तथाच मनुः, - “चतुर्जातस्तथोग्रायां श्वपाक इति कीर्त्तितः " - इति । हतोदण्डस्त्रादिना प्राणैर्वियुक्तः । श्रात्महतः स्वयमेव विषं पौवा मृतः । तमाहिताग्निं मृतं ब्राह्मणं मपिण्डेषु प्रत्यासन्नो विप्रो मन्त्रवर्जितं दहेत् । तत्र स्पर्शनं दहनं वहनं वा यः
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy