________________
Shri Mahavir Jain Aradhana Kendra
५६
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
(५ श्र
चतुर्गुणं तं मूर्द्धि तदन्यत्राशुचिर्भवेत् " - इति ॥
जानुकर्णोऽपि -
“ब्राह्मणौ चत्रिया वैश्या शुना च श्वापदैरपि ।
दृष्ट्वा सचेलमाशुत्य शृद्यतीति न संशयः " - इति ॥
एतेषु वचनेषु यत्र प्रायश्चित्तवाहुल्यं, तत्र तत्रोत्तमाङ्गविषयत्वं
दशतारतम्यविषयत्वं वोहनीयम् ।
ब्रह्मचारिग्गृहस्थाग्निहोत्रषु
उत्तरोत्तरं तपोवाहुल्यात् प्रायश्चित्तह्रासः । श्रथ दुर्मृतस्याहिताग्नेर्दहने प्रायश्चित्तमाह - चण्डालेन श्वपाकेन गोभिर्विमोहता यदि ।
तातो वा विषेणात्महतो यदि ॥ १० ॥ दहेत्तु ब्राह्मणं विप्रालेाकानौ मन्त्रवर्जितम् । स्पृष्ट्वा वाढ्वा च दग्ध्वा च सपिण्डेषु च सर्व्वथा ॥ ११ ॥ प्राजापत्यं चरेत् पश्चात् विप्राणामनुशासनात् । इति ।
For Private And Personal Use Only
ब्राह्मण्या शूद्राजातश्चण्डालः । तदाह याज्ञवल्क्यः. - "ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस्तथा । शूद्रजातस्तु चण्डालः सर्व्वकर्मवहिष्कृतः”– इति ॥ दत्तुरुग्रायां जातः श्वपाकः । तथाच मनुः, -
“चतुर्जातस्तथोग्रायां श्वपाक इति कीर्त्तितः " - इति । हतोदण्डस्त्रादिना प्राणैर्वियुक्तः । श्रात्महतः स्वयमेव विषं पौवा मृतः । तमाहिताग्निं मृतं ब्राह्मणं मपिण्डेषु प्रत्यासन्नो विप्रो मन्त्रवर्जितं दहेत् । तत्र स्पर्शनं दहनं वहनं वा यः