________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रार्याश्वत्तकागड़म् ।
करोति, म विगैरनुज्ञातः स्पर्शनादिदोषपरिहाराय प्राजापत्यं कृच्छ्रमाचरेत् । लोकानावित्यनेन गार्हपत्यादीनां व्यावृत्तिः। यद्य'प्यतीतस्य चतुर्थाध्यायस्यादौ दुर्मतवहनादिप्रायश्चित्तमुक्नं, तथापि तस्य मामान्यरूपत्वादनाहिताग्निविषयत्वेनाप्युपपत्तेः, श्राहिताग्निविषयस्य तु दहैवोपवर्णनमुचितं, वक्ष्यमाणतत्संस्कार प्रत्युपोहातरूपत्वात् ।
प्राजाप्रत्यचरणानन्तरं शास्त्रीयसंस्कारः कर्त्तव्यदत्याह,दग्ध्वाऽस्थीनि पुनह्य क्षीरैः प्रक्षालयेद् दिजः ॥१२॥ पुनईहेत् स्वामिना तु स्वातन्त्र्येण पृथक् पृथक् । इति।
उकरीत्या लौकिकानौ यानि दग्धान्यस्यौनि, तानि पुनः संग्राह्य चौरप्रचालनपूर्वकं गार्हपत्याद्यनिभिः कल्पोकप्रकारेण दहेत् । एतच्च हारौतेन दर्शितम्,
"ब्राह्मणाद्वधर्मप्राप्तौ चण्डालस्य करेऽथवा । श्रात्मना पास्त्रघाते वा शट्रवत् दाहयेट्विजम् ।। प्राजापत्यं चरेत् पश्चात् मपिण्डेष्वेव सप्तमात् । तद्भस्मास्थि ग्टहीत्वैव विप्राणामनुगामनात् ।। चौरप्रक्षालनं कुर्यात् तदस्थि प्रेतवद्दहेत् । पुनर्दहनमन्त्रैश्च यथाविधि ममाचरेत् ॥
एवमेव विधिं कुर्यात् मरणे गर्हितस्य च" इति। इदानों प्रोषितम्या हिताग्नेः मम्कारमाहिताग्निर्दिज इत्यारभ्य तथा कार्य विचक्षण रित्यन्ोन ग्रन्थजातेन दर्शयति,--
श्राहितामिद्विजः कश्चित् प्रवसन कालचोदितः॥१३॥
For Private And Personal Use Only