SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ० ।] प्रायवित्तकाण्डम् | पञ्च सान्तपने गावः प्राजापत्ये तथा चयः । तप्तकृच्छ्रे भवन्त्यष्टावतिलच्छे चयेादश ॥ २५ ॥ इति ॥ २१५ गावो देया दूति शेषः । त्रयस्तिस्रः । प्रमापितस्य गोः परकौयत्वे तस्मै गोखामिने गां दत्वा पश्चात् यथोक्तं व्रतमाचरेदित्याह - प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ॥ २६ ॥ इति ॥ महिषाश्वादिय्वपि स्वामिने दानं समानमिति विवक्षया प्राणभृतामित्युक्रम् । ततदेत्प्रतिरूपदानं मनुरब्रवीत् । तथाच मानवं वचनम्, - "यो यस्य हिंस्यात् द्रव्यानि ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम्” - इति ॥ रोधबन्धनयोक्त्राणि - इत्यत्र रोधबन्धनयो: प्रत्यवाय हेतुत्वं वर्णितं, इदानीं तस्यापवादमाह - For Private And Personal Use Only प्रामाख्यं तत्र भूयसाम् । तुल्यप्रमाणसत्त्वे तु न्यायस्व प्रवर्त्तकः "इति । ward, “युक्तिहीनविचारेण धर्म्महानिः प्रजायते"इत्यनेनापि विचारएव युक्तिरनुसरणीयेत्युक्तम् । वचनानां परस्परविरोधाभावे तु विचारएव नास्तीति भावः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy