________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
० ।]
प्रायवित्तकाण्डम् |
पञ्च सान्तपने गावः प्राजापत्ये तथा चयः । तप्तकृच्छ्रे भवन्त्यष्टावतिलच्छे चयेादश ॥ २५ ॥ इति ॥
२१५
गावो देया दूति शेषः । त्रयस्तिस्रः ।
प्रमापितस्य गोः परकौयत्वे तस्मै गोखामिने गां दत्वा पश्चात् यथोक्तं व्रतमाचरेदित्याह -
प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ॥ २६ ॥ इति ॥
महिषाश्वादिय्वपि स्वामिने दानं समानमिति विवक्षया प्राणभृतामित्युक्रम् । ततदेत्प्रतिरूपदानं मनुरब्रवीत् । तथाच मानवं
वचनम्, -
"यो यस्य हिंस्यात् द्रव्यानि ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम्” - इति ॥ रोधबन्धनयोक्त्राणि - इत्यत्र रोधबन्धनयो: प्रत्यवाय हेतुत्वं
वर्णितं, इदानीं तस्यापवादमाह -
For Private And Personal Use Only
प्रामाख्यं तत्र भूयसाम् । तुल्यप्रमाणसत्त्वे तु न्यायस्व प्रवर्त्तकः "इति । ward, “युक्तिहीनविचारेण धर्म्महानिः प्रजायते"इत्यनेनापि विचारएव युक्तिरनुसरणीयेत्युक्तम् । वचनानां परस्परविरोधाभावे तु विचारएव नास्तीति भावः ।