________________
Shri Mahavir Jain Aradhana Kendra
88€
*
www. kobatirth.org
पराशरमाधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
पालनं विक्रयचैव तत्त्या तूपजीवनम् ।
पातकन्तु भवेदिप्रे त्रिभिः
पोहति ॥ स्वानं दानं जपोहोमः स्वाध्यायः पितर्पणम् । वृथा तस्य महायज्ञो नौलोसूत्रस्य धारणात् । नौलोमध्ये तु गच्छेदा प्रमादाद् ब्राह्मणः कचित् ॥ अहोरात्रोषितोभूत्वा पञ्चगव्येन शुद्यति । नौलौदारुपदा भिन्नाद् ब्राह्मणस्य शरीरतः ॥ शोणितं दृश्यते यत्र दिजश्चान्द्रायणं चरेत् । स्त्रीलां क्रौड़ार्थसंभोगे प्रथनौये न दुष्यति ॥ नौलोर क्रेन वस्त्रेण यदन्नमुपनीयते ।
दातारं नोपतिष्ठेन भोक्ता भुञ्जीत किल्विषम् ” - इति ।
भृगुरपि,
"स्वौष्टता प्रयने नौलो ब्राह्मणस्य न दुष्यति । नृपय वृद्धवैस्य स्पर्शो वर्च्चन्तु धारणम् ॥
कम्बले पट्टसूत्रे च भोलोरागो न दुष्यति” इति । ब्रह्मतरुनिर्मितद्वाद्यारोहणे शङ्खः,
-
“श्रध्यास्य शयनं यानमासनं पादुके तथा । द्विजः पलाशवृचस्य चिरात्रस्तु तौ भवेत् ॥ क्षत्रियस्तु रणे पृष्ठं दत्त्वा प्राणपरायणः ।
For Private And Personal Use Only
तं कुर्य्याच्छित्त्वा वृक्षं फलप्रम् ॥
aौ विप्रो ब्राह्मणाग्री वा दम्पती गोदिजात्तमौ ।
नौदा यदा विद्याइ - इति मु० ।
१२ ५० ।