________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्तकाण्डम् ।
अन्तरेण यदा गच्छेत् इच्छं सान्तपनं चरेत् ॥ होमकाले तथा दोई स्वाध्याये दारमंग्रहे ।
अनरेण यदा गच्छेत् दिजाश्चन्द्रायणं चरेत्”-दनि । दुःस्वप्रारिष्टदर्शनादौ मएवाह । “दुःखमारिष्टदर्भनादौ तं हिरण्यं र दद्यात्" इति। तीर्थयात्रामन्तरेणा देशान्तरगमने देवलः प्रायश्चित्तमा,
"सिन्धुमौराष्ट्रमोवीरान् तथा प्रत्यन्तकामिनः ।
अवङ्गकलिङ्गाद्यान् गत्वा संस्कारमर्हति"-दति । सूर्योदयादिकालायने प्रायश्चित्तमाह यमः,
"सूर्योदये तु यः ते मूर्खाभ्युदित उच्यते । अस्तं गते तु यः गेते सूर्यनिर्मुक उच्यते ॥ अधम्तेनावुभौ भन्यगहोरात्रोषितः शाचिः ।
गायत्र्याः दशमाहस्रं कुयांदेकातिके बुधः" इति । मनुरपि,
"तवेदभ्युदियान् सूर्य: जयानं कामकारतः ।
निम्रोचेद्वाऽप्यविज्ञानात् जपनपतमे दिनम्" इति । गौतमम्तु ब्रह्मचारिणो विशेषमाह । “मूर्यादिक ब्रह्मचारी तिदहरभुनानोऽस्तमितश्च रात्रि जपेत् मावित्रीम"-इति । यतिवनम्थयोर्विशेषमाह वमिष्ठः,--
“वनम्यश्च यतिथेत्र मूर्यणाभ्युदितो यदि ।
* एक-ति पा. स.।
For Private And Personal Use Only