SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तकाण्डम् । अन्तरेण यदा गच्छेत् इच्छं सान्तपनं चरेत् ॥ होमकाले तथा दोई स्वाध्याये दारमंग्रहे । अनरेण यदा गच्छेत् दिजाश्चन्द्रायणं चरेत्”-दनि । दुःस्वप्रारिष्टदर्शनादौ मएवाह । “दुःखमारिष्टदर्भनादौ तं हिरण्यं र दद्यात्" इति। तीर्थयात्रामन्तरेणा देशान्तरगमने देवलः प्रायश्चित्तमा, "सिन्धुमौराष्ट्रमोवीरान् तथा प्रत्यन्तकामिनः । अवङ्गकलिङ्गाद्यान् गत्वा संस्कारमर्हति"-दति । सूर्योदयादिकालायने प्रायश्चित्तमाह यमः, "सूर्योदये तु यः ते मूर्खाभ्युदित उच्यते । अस्तं गते तु यः गेते सूर्यनिर्मुक उच्यते ॥ अधम्तेनावुभौ भन्यगहोरात्रोषितः शाचिः । गायत्र्याः दशमाहस्रं कुयांदेकातिके बुधः" इति । मनुरपि, "तवेदभ्युदियान् सूर्य: जयानं कामकारतः । निम्रोचेद्वाऽप्यविज्ञानात् जपनपतमे दिनम्" इति । गौतमम्तु ब्रह्मचारिणो विशेषमाह । “मूर्यादिक ब्रह्मचारी तिदहरभुनानोऽस्तमितश्च रात्रि जपेत् मावित्रीम"-इति । यतिवनम्थयोर्विशेषमाह वमिष्ठः,-- “वनम्यश्च यतिथेत्र मूर्यणाभ्युदितो यदि । * एक-ति पा. स.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy