SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 पराशरमाधवः। [१२५०। ब्रह्माकूळशिनौ भूत्वा अपेतां प्रणवं त्वहः" इति। दण्डकमण्डल्वादिनाचे प्रायश्चित्तमाह पैठौनमिः । “नष्टे दण्डकाष्ठे मैक्षं गत्वा तद्दत्वा ब्राह्मणाय तदहरुपवसेत् । अन्यं प्रयच्छेद्गुरुः। कमण्डलावण्येवमेव । नष्टायां मेखलायां त्रिवृतमाचरेत्" इति। सन्ध्याग्निकार्यलोपे सम्बर्त्तः, "सन्ध्यामापदि नोपास्ते अग्निकार्य यथाविधि । माविश्यष्टमहस्रन्तु जपेत् स्वात्वा समाहितः” इति । स्वावनिरीक्षणे प्रायश्चित्तमाह यमः,- . "प्रत्यादित्यं न मेहेत न पश्येदात्मनः कृत् । दृष्ट्वा सूर्य निरीक्षेत गामग्निं ब्राह्मणं तथा"-इति । भोज़नकाले अशुचित्वे वृद्धशातातपः, “यदा भोजनकाले तु अशाचिर्भवति दिजः । भूमौ निक्षिप्य तं ग्रामं स्नात्वा विप्रो विशयति ॥ भवयित्वा तु तं ग्राममहोरात्रेण शुद्ध्यति । अभित्वा सर्वमेवान्नं त्रिरात्रेण विड्यति" इति। श्राद्धे निमन्त्रितस्य कालानिक्रमे यम पाह “केतनं कारयित्वा तु योऽतिपातयते द्विजः । ब्रह्महत्यामवाप्नोति शूद्रयोनौ प्रजापते ॥ एतस्मिन्नेनमि प्राप्ते ब्राह्मणोनियतव्रतः । • यहम्, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy