________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
88
पराशरमाधवः।
[१२५०।
ब्रह्माकूळशिनौ भूत्वा अपेतां प्रणवं त्वहः" इति। दण्डकमण्डल्वादिनाचे प्रायश्चित्तमाह पैठौनमिः । “नष्टे दण्डकाष्ठे मैक्षं गत्वा तद्दत्वा ब्राह्मणाय तदहरुपवसेत् । अन्यं प्रयच्छेद्गुरुः। कमण्डलावण्येवमेव । नष्टायां मेखलायां त्रिवृतमाचरेत्" इति। सन्ध्याग्निकार्यलोपे सम्बर्त्तः,
"सन्ध्यामापदि नोपास्ते अग्निकार्य यथाविधि ।
माविश्यष्टमहस्रन्तु जपेत् स्वात्वा समाहितः” इति । स्वावनिरीक्षणे प्रायश्चित्तमाह यमः,- .
"प्रत्यादित्यं न मेहेत न पश्येदात्मनः कृत् ।
दृष्ट्वा सूर्य निरीक्षेत गामग्निं ब्राह्मणं तथा"-इति । भोज़नकाले अशुचित्वे वृद्धशातातपः,
“यदा भोजनकाले तु अशाचिर्भवति दिजः । भूमौ निक्षिप्य तं ग्रामं स्नात्वा विप्रो विशयति ॥ भवयित्वा तु तं ग्राममहोरात्रेण शुद्ध्यति ।
अभित्वा सर्वमेवान्नं त्रिरात्रेण विड्यति" इति। श्राद्धे निमन्त्रितस्य कालानिक्रमे यम पाह
“केतनं कारयित्वा तु योऽतिपातयते द्विजः । ब्रह्महत्यामवाप्नोति शूद्रयोनौ प्रजापते ॥ एतस्मिन्नेनमि प्राप्ते ब्राह्मणोनियतव्रतः ।
• यहम्, इति मु.।
For Private And Personal Use Only