SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अ० । । प्रायश्चित्तकाण्डम् । 888 यतिचान्द्रायणं चौ| ततश्चान्द्रायणं चरेत्" इति। क्षत्रियाद्युपसंग्रहणे हारीत आह । “क्षत्रियाभिवादने ऽहोरात्रमुपवामः स्यात् । वैश्यस्यापि। शूद्रस्याभिवादने त्रिरात्रमुपवासः । तथा, शय्याऽऽरुढ़पादुकोपानदारोपितपादोच्छिटान्धकारस्यश्राद्धकृनपदेवतापूजाऽभिरताभिवादने त्रिरात्रमुपवास: स्यात् । अन्यत्र निमन्त्रितेनान्यत्रभोजनेऽपि त्रिरात्रमुपवास:"-इति । मिथ्याऽभिशंमने प्रायश्चित्तमाह याज्ञवल्क्यः, "महापापोपपापाभ्यां योऽभिशंसेन्मुषा नरम् । अमक्षोमासमासौत स जापी नियतेन्द्रियः" इति । जपश्च शुद्धवतीनां! कार्य्यः । तथाच वसिष्ठः । “ब्राह्मणमनतेनाभिशस्य पतनीयेनोपपतनौयेन वा मासमभक्षः शुद्धवतीरावर्त्तयेत् । अश्वमेधावभृथं वा गच्छेत्” इति। हारौतोऽपि, “अन्ताभिशंसनाक्रोशे गुरूणां पैशुन्ये च । एकविंशतिरात्रन्तु पिवेद्रामों मुबईलाम्" इति । शङ्खलिखितौ । “नास्तिकत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नोमिथ्याऽभिशंसन इत्येते पञ्चसंवत्सरान् ब्राह्मणग्टहे भैक्षं चरेयः । संवत्सरं धौतं भैतमश्नौयुः । षण्मासान् गा अनुगच्छंयुः" इति । एतेषां वचनानां यथायोगं व्यवस्था द्रष्टव्या । * तीर्वा,-इति मु० । + भोजनेऽहोरात्रमुपवासः,-इति मु० । | शुद्धमतिना.-इति मु । { शुद्धमतिमावर्तयेत्, इति मु.. For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy