SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। न विषं ब्राह्मणे दद्यात् विषं वर्णान्तरे स्मृतम् । कोणतण्डुलधर्मस्तु धर्मसम्भवमेवच ॥ पुत्रदारादिशपथान् सर्ववणे प्रयोजयेत्”-इति ॥ दिव्यानां कालविशेषमाह पितामहः, "चैत्रो मार्गशिरश्चैव वैशाखश्च तथैवच । एते साधारण मामा दिव्यानामविरोधिनः ॥ घटः सार्वत्रिकः प्रोक्तो वाते वाति विवर्जयेत् । तथा शिशिरहेमन्ते वर्षाखपिच दापयेत् । गौमे मलिलमित्युक्तं हिमकाले तु वर्जयेत्” इति ॥ नारदोऽपि, "अमिः शिशिरहेमन्ते वर्षासु परिकीर्तितः । शरद्यौमे तु मलिलं हेमन्त शिशिरे विषम् ॥ न शौते कोशमिद्धिः स्यात् नोष्णकालेऽग्निशोधनम् । न प्रादृषि विषं दद्यात् प्रवाते न तुलां नृप" - इति ॥ विष्णुरपि । “स्खौब्राह्मणविकलासमर्थरोगिणां तुला देया । मा च न वाति वायौ न नास्तिकस्य । अमद्धर्मलोहकारिणमनिर्दयः । न गरौभयोश्च । न कुष्टिपैत्तिकब्राह्मणानां विषं देयम् । प्रावृषि न। लेभव्याध्यर्दितानां भौरूण श्वासकाशिनामम्बुजौविनां न चोदकम्। हेमन्तशिशिरयोश्च न। नास्तिकेभ्यः कोशो न देयः। कुष्ठव्याधिमारकोपदृष्टेश्च”-इति । पितामहोऽपि, "पूर्वाऽग्निपरीक्षा स्यात् पूर्वा च धटो भवेत्। मध्याहे तु जलं देयं धर्मतत्त्वमभौमता ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy