________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
११६
कोश: प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः" इति ॥ कात्यायनोऽपि,--
"मातापिताद्विजगुरुवृद्धवस्त्रौबालघातिनाम् । महापातकयुकानां नास्तिकानां विशेषतः ॥ दिव्यं प्रकल्पयेव राजा धर्मपरायणः । लिङ्गिनां प्रमवानान्तु मन्त्रयोगक्रिया विदाम् । वर्णसङ्करजातीनां पापाभ्यामप्रवर्त्तिनाम् ॥ एतेष्वेवाभियोगेषु निन्द्येष्वेव तु यत्नतः । एतैरेव नियुकानां माधूनां दिव्यमर्हति ॥
न मन्ति माधवो यत्र तत्र गोध्याः स्वकैनरैः” इति । यदपि पितामहेनोत्रम्,
"मवतानां कृमाङ्गानां वालवृद्धतपस्विनाम् ।
स्त्रीणाञ्च न भवेद्दिव्यं यदि धर्मस्त्ववेक्ष्यते"-दति ॥ तदग्न्यम्बुविषयम् । यत्तु कात्यायनेनोक्रम्,
"धनदारापहाराणां स्तेयानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ॥
तत्प्रमिद्धानि दिव्यानि संशयेषु न निर्दिोत्”-दति ॥ तत्ते नियुकपुरूषालाभविषयम् । हारौतः वर्णविषयो विशेषमाह,
"राजन्येऽग्निं धटं विप्रे वैग्य तोयं नियोजयेत् । .
— अस्पश्यधनदामगा,-इति का । । इत्यमेव पाठः सर्वत्र । मम तु, वर्गविपाघे,-ति प्रतिभाति ।
For Private And Personal Use Only