________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
पराशरमाधवः ।
“सर्वेषु सर्वदिव्यं वा विषवर्ज द्विजोत्तमः” इति कात्यायनम्मरणात् । व्यवस्थापचे वयोविशेषादिना व्यवस्थापनौयम् । तदाह नारदः,
"कौवानुन्मत्तवधिरान् पतितांश्चार्दितावरान् । बालवृद्धस्त्रिय एषां परौचेत धटे सदा ॥ न स्त्रीणान्तु विषं प्रोकं न चापि मलिलं स्तम् । धटकोशादिभिस्तासामतस्तामा विचारयेत् ॥ म मन्जनीयाः स्त्रीबाला धर्मशास्त्रविचक्षणः । रोगिणे थे च वृद्धाः स्युः पुमांसो ये च दुर्भगाः ॥ महसाऽप्यागतानेताचैव तोये निमजयेत् ।
न चापि हारयेदमिं न विशेष विमोधयेत्” इति । कात्यायनः,
"न लोहशिल्पिनामनिं मलिलं नाम्नुसेविनाम् । मन्त्रयोगविदाश्चैव विषं दद्याच न कचित् ॥
तण्डुले न नियुचीत बतिनां मुखरोगिणाम्" इति । पितामहोऽपि,
"कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकामिनाम् । पित्तोमवतां नित्यं विषन्तु परिवर्जयेत् ॥ यहाण्यं स्त्रीव्यसनिना कितवानां तथैवच ।
* बालद्धस्त्रियो येषां,-इति का। । इत्यमेव पाठः सर्वत्र । मम तु, न विघेण,-इति पाठः प्रतिभाति ।
For Private And Personal Use Only