________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२२१
१२१
दिवसस्य तु पूर्वाले कोशशुद्धिर्विधीयते ।
रात्रौ तु पश्चिमे यामे विषं देयं सुशोतलम्"--इति ॥ दिव्यदेशानाह,
"प्राङ्मुखी निश्चलः कार्यः शुचौ देशे धटः सदा ।
इन्द्रस्थाने सभायां वा राजद्वारे चतुष्यथे”-दूति ॥ इन्द्रस्थानं प्रख्यातदेवतायतनोपलक्षणम् । अतएव नारदः,
"सभाराजकुलद्वारे देवायतनचत्वरे” इति । अधिकारिविशेषेण देशविशेषान् व्यवस्थापयति कात्यायनः,--
"दण्डस्थानेऽभिशप्तानां महापातकिनां नणाम् । नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्यथे।
अतोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः” इति । दियदेशाद्यनादरे दिव्यस्य प्रामाण्यहानिरित्याह नारदः,
“प्रदेशकालदत्तानि वहिर्वामकृतानि च।
व्यभिचारं सदाऽर्थेषु कुर्वन्तौह न संशयः” इति ॥ वासो जननिवासः । तस्मादहिर्निर्जनप्रदेशइति यावत् । तथा च पितामहः,
"दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथाऽध्वर्यु: सोपवासोनृपाज्ञया । तत 'आवाहयेद्देवान् विधिनाऽनेन धर्मवित् । प्रामुखः प्राञ्जलि त्वा प्राविवाकस्ततोवदेत् ॥ एह्येहि भगवन् धर्म अस्मिन् दिव्ये समाविश ।
16
For Private And Personal Use Only