SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २२१ १२१ दिवसस्य तु पूर्वाले कोशशुद्धिर्विधीयते । रात्रौ तु पश्चिमे यामे विषं देयं सुशोतलम्"--इति ॥ दिव्यदेशानाह, "प्राङ्मुखी निश्चलः कार्यः शुचौ देशे धटः सदा । इन्द्रस्थाने सभायां वा राजद्वारे चतुष्यथे”-दूति ॥ इन्द्रस्थानं प्रख्यातदेवतायतनोपलक्षणम् । अतएव नारदः, "सभाराजकुलद्वारे देवायतनचत्वरे” इति । अधिकारिविशेषेण देशविशेषान् व्यवस्थापयति कात्यायनः,-- "दण्डस्थानेऽभिशप्तानां महापातकिनां नणाम् । नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्यथे। अतोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः” इति । दियदेशाद्यनादरे दिव्यस्य प्रामाण्यहानिरित्याह नारदः, “प्रदेशकालदत्तानि वहिर्वामकृतानि च। व्यभिचारं सदाऽर्थेषु कुर्वन्तौह न संशयः” इति ॥ वासो जननिवासः । तस्मादहिर्निर्जनप्रदेशइति यावत् । तथा च पितामहः, "दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथाऽध्वर्यु: सोपवासोनृपाज्ञया । तत 'आवाहयेद्देवान् विधिनाऽनेन धर्मवित् । प्रामुखः प्राञ्जलि त्वा प्राविवाकस्ततोवदेत् ॥ एह्येहि भगवन् धर्म अस्मिन् दिव्ये समाविश । 16 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy