________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
परापारमाधवः।
"यशेषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् ।
दासत्वात्म विमुच्येत पुत्त्रभागं लभेत च”-इति । दामाभासानां मोचनमाह याज्ञवल्क्यः,
“बलाद्दामौकृतश्चौरैविक्रीतश्वापि मुच्यते"-दति । चकारादाहितो दत्तश्व ग्टह्यत । नारदोऽपि,
"चोरापहतविक्रीता ये च दासोक्ताबलात् ।
राज्ञा मोचयितव्यास्ते दासत्वं तेषु नेक्ष्यते” इति । यस्वे कस्य पूर्वं दास्यमङ्गीकृत्य परस्यापि दासत्वमङ्गोकरोति, असावपरेण विसर्जनौय इत्याह सएव,---
“तवाहमिति वाऽऽत्मानं योऽखतन्त्रः प्रयच्छति ।
न म तम्प्राप्नुयात्कामं पूर्वस्वामौ लभेत तम्" इति । दामविमोक्षणेतिकर्त्तव्यतामाह मएव,
"खदाममिच्छेद्यः कर्तुमदासम्प्रीतमानसः । स्कन्धादादाय तस्यामौ भिन्द्यात्कुम्भं सहाम्भमा ॥ माक्षताभिः पुष्पाभिर्मूद्धन्यद्भिरवाकिरेत् । अदास इति चोक्का त्रिः प्रामुखस्तु तथोत्सृजेत् ॥ ततः प्रभृति वनव्यः खाम्यनुग्रहपालितः । भोज्यानोऽथ प्रतिग्राह्यो भवत्यभिमतः सताम्" इति । इत्यभ्युपेत्याशुश्रूषाख्यं विवादपदं समाप्तम् ।
• प्रामुखं तमथोत्सृजेत्, इति ग्रन्थान्तरधतः पाठः ।
For Private And Personal Use Only