________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम्।
नारदोऽपि,
"पित[परते पुचा ऋणं दधुर्यथाउंग्रतः ।
विभक्तो वाऽविभको वा यो वा तामुद्दहेद्धरम्” इति । विभागोत्तरकालं पित्रा यदृणं कृतं, तत्केन देयमित्यपेक्षिते पाह कात्यायनः,
"पितृणां विद्यमानेऽपि न च पुत्रो धनं हरेत् ।
देयं तद्धनिके द्रव्यं मृते रहंस्तु दाप्यते” इति । पित्रादिश्चतर्णसमवाये दानक्रममाह सहस्पतिः,
"पिश्यमादावणं देयं पश्चादात्मीयमेवच ।
नयोः पैतामहं पूर्व देयमेवमणं मदा"-इति । पैतामहम्मृणं मममेव देयम् । तथाच सएव,
"ऋणमात्मौयवत् पित्र्यं पुत्रर्दयं च याचितम् ।
पैतामहं ममं देयमदेयं तत्सुतस्य च”-दूति । तत्सुतस्याग्टहीतधनस्य प्रपौत्रस्य । एतदेव अभिप्रेत्य नारदः,
"सृणदव्याहतं प्राप्तं पुत्रैर्यवर्णमुद्भुतम् ।
दधुः पैतामहं पौत्रास्तचतुर्थाविवर्तते"-इति । कात्यायनोऽपि,
"पित्रभावेऽपि दातव्यमणं पौषेण यत्नतः ।
चतुर्थन न दातव्यं तस्मात्तद्विनिवर्त्तते"-इति । देयमृणमनेन देयमित्यस्मिन्काले देयमित्येतत्त्रितयं याजवल्क्य आह,
"पितरि प्रोषिते प्रेते व्यसनाभितेऽपिवा ।
For Private And Personal Use Only