SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम्। नारदोऽपि, "पित[परते पुचा ऋणं दधुर्यथाउंग्रतः । विभक्तो वाऽविभको वा यो वा तामुद्दहेद्धरम्” इति । विभागोत्तरकालं पित्रा यदृणं कृतं, तत्केन देयमित्यपेक्षिते पाह कात्यायनः, "पितृणां विद्यमानेऽपि न च पुत्रो धनं हरेत् । देयं तद्धनिके द्रव्यं मृते रहंस्तु दाप्यते” इति । पित्रादिश्चतर्णसमवाये दानक्रममाह सहस्पतिः, "पिश्यमादावणं देयं पश्चादात्मीयमेवच । नयोः पैतामहं पूर्व देयमेवमणं मदा"-इति । पैतामहम्मृणं मममेव देयम् । तथाच सएव, "ऋणमात्मौयवत् पित्र्यं पुत्रर्दयं च याचितम् । पैतामहं ममं देयमदेयं तत्सुतस्य च”-दूति । तत्सुतस्याग्टहीतधनस्य प्रपौत्रस्य । एतदेव अभिप्रेत्य नारदः, "सृणदव्याहतं प्राप्तं पुत्रैर्यवर्णमुद्भुतम् । दधुः पैतामहं पौत्रास्तचतुर्थाविवर्तते"-इति । कात्यायनोऽपि, "पित्रभावेऽपि दातव्यमणं पौषेण यत्नतः । चतुर्थन न दातव्यं तस्मात्तद्विनिवर्त्तते"-इति । देयमृणमनेन देयमित्यस्मिन्काले देयमित्येतत्त्रितयं याजवल्क्य आह, "पितरि प्रोषिते प्रेते व्यसनाभितेऽपिवा । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy