SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। पुत्रपौत्रैणं देयं निहवे साक्षिभावितम्" इति । अदेयमणमाह वृहस्पतिः, "सौराक्षिकं वृथादानं कामक्रोधप्रतिश्रुतम् । प्रातिभाव्यं दण्डशनं शेषं यत्तन दापयेत्” इति । सुरापानाथं याटतं तत्मौरम् । द्यूतपराजयनिमित्तकं श्राधिकम् । वृथादानं धूर्तादिभ्यो यत्तु दत्तम् । कामक्रोधप्रतिश्रुतयोः स्वरूपं कात्यायनेन दर्शितम्, "लिखितं मुक्तकं वाऽपि देयं यत्तु प्रतिश्रुतम् । परपूर्वखियै दत्तं विद्यात्कामकृतं नृणम् ॥ यत्र हिंसां समुत्पाद्य क्रोधाट्रव्यं विनाश्य च । उक्र तुष्टिकरं तत्तु विद्यात्क्रोधकृतं तु तत्” इति । मुक्तकं लेखनरहितम् । प्रतिभाव्यं दर्शनप्रातिभाव्यागतम् । तथाच मनुः, "प्रातिभाव्यं वृथादानमाचिकं मौरिकञ्च तत् । दण्डशुल्कावशिष्टञ्च न पुत्रो दातुमर्हति" इति । दर्शनप्रातिभाव्ये तु नैष विधिः स्यात् । "दण्डो वा दण्डोषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यच न व्यावहारिकम्" । कुटुम्बार्य पिहव्यादिना कृतमृणां ग्टही दद्यादित्याह वृहस्पतिः, "पिटव्यमादपुत्रस्त्रौदामशिय्यानुजीविभिः । यद्ग्रहोतं कुटुम्बार्थ तद्ग्रही दातुमईति" इति । नारदोऽपि, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy