________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
पुत्रपौत्रैणं देयं निहवे साक्षिभावितम्" इति । अदेयमणमाह वृहस्पतिः,
"सौराक्षिकं वृथादानं कामक्रोधप्रतिश्रुतम् ।
प्रातिभाव्यं दण्डशनं शेषं यत्तन दापयेत्” इति । सुरापानाथं याटतं तत्मौरम् । द्यूतपराजयनिमित्तकं श्राधिकम् । वृथादानं धूर्तादिभ्यो यत्तु दत्तम् । कामक्रोधप्रतिश्रुतयोः स्वरूपं कात्यायनेन दर्शितम्,
"लिखितं मुक्तकं वाऽपि देयं यत्तु प्रतिश्रुतम् । परपूर्वखियै दत्तं विद्यात्कामकृतं नृणम् ॥ यत्र हिंसां समुत्पाद्य क्रोधाट्रव्यं विनाश्य च ।
उक्र तुष्टिकरं तत्तु विद्यात्क्रोधकृतं तु तत्” इति । मुक्तकं लेखनरहितम् । प्रतिभाव्यं दर्शनप्रातिभाव्यागतम् । तथाच मनुः,
"प्रातिभाव्यं वृथादानमाचिकं मौरिकञ्च तत् ।
दण्डशुल्कावशिष्टञ्च न पुत्रो दातुमर्हति" इति । दर्शनप्रातिभाव्ये तु नैष विधिः स्यात् ।
"दण्डो वा दण्डोषं वा शुल्कं तच्छेषमेव वा ।
न दातव्यं तु पुत्रेण यच न व्यावहारिकम्" । कुटुम्बार्य पिहव्यादिना कृतमृणां ग्टही दद्यादित्याह वृहस्पतिः,
"पिटव्यमादपुत्रस्त्रौदामशिय्यानुजीविभिः ।
यद्ग्रहोतं कुटुम्बार्थ तद्ग्रही दातुमईति" इति । नारदोऽपि,
For Private And Personal Use Only