________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
“इच्छन्ति पितरः पुत्रान् खार्थहेतोर्यतस्ततः । उत्तमर्णाधमाभ्यां मामयं मोचयिष्यति ॥
श्रतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । - ऋणात्पिता मोचनीयो यथा न नरकं ब्रजेत्” इति ।
उत्तममृणं, “जायमानोवै ब्राह्मणस्विभिर्पणवान् जायते"इति श्रुतिप्रतिपादितम्मणम्। अधममृणं परहस्तात् कुसौदविधिना महौतम् । कात्यायनोऽपि,
"नृणान्तु सूमुभिर्जातः दानेनैवाधमादृणात् ।
विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान्” इति । जातेनेत्यभिधानाच जातमात्रस्य मणमोचनेऽधिकारः, किन्तु प्राप्तव्यवहारयेत्याह मएव,
"नाप्राप्तव्यवहारस्तु पित[परते कचित् ।
काले तु विधिना देयं वसेयुर्नरकेऽन्यथा” इति । कनिदिधमानेऽपि पितरि सुतैर्दयमित्याह मएव,
"विद्यमानेऽपि रोगाः खदेशात्प्रोषिते तथा ।
विंशात्मवत्मराद्देयम्हणं पिकृतं सुतैः” इति । रहस्पतिरपि,
“मानिध्यापि पितुः पुत्रैः कृणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्तक्षयश्चित्रादिरोगिणः” इति । मुणदाने अधिकारिणं पुत्रं दर्शयति कात्यायनः,
"ऋणं तु दापयेत्पुत्रं यदि स्थानिरुपद्रवम् । द्रविणाईश्च धूर्य्यश्च नान्यथा दापयेत् तम्" इति ।
For Private And Personal Use Only