SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । १५ ततः कोटिशते पूर्ण दाननष्टेन' कर्मण । अश्वः खरोवृषोदासो भवेज्जन्मनि जन्मनि”-इति । प्रतिदातः कर्त्तव्यमाह याज्ञवल्क्यः, "दत्त्वर्णं पाटयेल्लेख्यं शुद्धे चान्यत्तु कारयेत् । साक्षिणं ख्यापयेद्यद्वा दातव्यं वा समातिकम्” इति । समातिकमणं पूर्वमाक्षिममक्षमेव दातव्यम् । पूर्वसाक्षिणामसम्भवे माक्ष्यन्तरसमक्षमेव दातव्यमिति । नारदोऽपि, "लेख्यं दत्वा ऋण शयेत्तदभावे सुतैरिति” । अिल्पकालमदीर्घकालमृणं याच्यमानममनन्तरमेव देयम् । मावधित्वेन कृतं तु पूर्ण त्ववधौ सान्तलाभं संभवे । धनिकर्णिकयोरेवं विद्धिः स्यात् प्रतिवमिति । ऋणप्रतिदाहनाह रहस्पतिः, “याच्यमानाय दातव्यमन्पकालमृणं कृतम् । पूर्णऽवधौ मान्तलाभमभावे च पितुः कचित्” इति ॥ अनन्तरं ऋणग्रहणं तस्य पितुरभावे पिनकृतमृणं सुतैरवयं दातव्यम् । अवश्यं दावव्यमित्यत्र हेतुमाह नारदः,* वाये नयेन, इति का। । इत्यमेव पाठः सर्वत्र । मम तु, "अल्पकालमणं देयं याचितं समनन्तरम् । पूर्णेऽवधौ सावधौ तु सान्तलाभं विनिर्दि शेत् । धनिकर्मिकयोरेवं विशुद्धिः ग्यात् प्रतिश्रवम्"---इति । अत्यकालमदीर्घ. कालम्टणं याच्यमानसमरन्तरमेव देयम् । सावधित्वेन कृतन्त पर्ये अवधौ सान्तलाभं देयम् । इति पाठोभवितुमईति, बन्योवा कोप्येवं विधः पाठः स्यात, इति प्रतिभाति । परं सर्वत्र दर्शनादसं. लग्रएव पाठोमूले रक्षितः । एवं परत्र । | इत्य मेव पाः सर्वत्र । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy