________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
"श्रदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
थावती सम्भवेहृद्धिः तावतो हातुमर्हति" इति । हिरण्यमदयित्वा निर्जितां वृद्धिमदत्वा तत्रैव लेख्ये परि वर्तयेत् । यस्तु ऋणप्रतिदानकाले सवृद्धिकं मूलं दातुं न शक्नोति, तं प्रत्याह याज्ञवल्क्यः,__"लेख्यस्य पृष्ठेऽभिलिखेत् दत्वा दत्वर्णिको धमम्" इति।
लेख्यामन्निधाने विष्णुः । “असमग्रदाने लेख्यामन्त्रिघाने चोत्तमर्णस्य लिखितं दद्यात्" इति । नारदोऽपि,
"महोतोपगतं दद्यादृणिकात् वृद्धिमाप्नुयात् । यदि वा भो परिलिखेदृणिमा चोदितोऽपि मन् ।
धनिकस्यैव वर्द्धत तथैव ऋणिकस्य च” इति । यस्तु ऋणापाकरणं न करोति, तस्य प्रत्यवायः पुराणेऽपि दर्शितः,
"तपखौ चाग्निहोत्री च ऋणवान् म्रियते* यदि।
तपश्चैवाग्निहोत्रञ्च सर्वं तद्धनिने भवेत्” इति । कात्यायनोऽपि,
"उद्धारादिकमादाय स्वामिने न ददाति यः ।
स तस्य दासोमृत्यः स्त्री पशुर्वा जायते ग्टहे"-इति । उद्धारादिकं दातुर्य्यद्देयतया स्थितम् । नारदोऽपि,
"याच्यमानं न दद्यात्तु ऋणमाधिप्रतिग्रहम् । सट्रव्यं वर्द्धयेत्तावत् यावत्कोटिशतं भवेत् ॥
•
गं नोधियते,-इति भा० ।
For Private And Personal Use Only