SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.६ पराशरमाधवः। ६० । "न च भिन्नासनगतो न शयानः स्थितोऽपि वा। । न पादुकास्थितो वाऽपि न हसविलपन्नपि” इति ।। अन्नाद्य इत्यनेन प्रामङ्गिकमनशोधनमुक्तम्, इदानी प्राधान्येन इद्धिप्रकरणमेवानुवर्तयितुं प्रतिजानौते,यदन्नं प्रतिषिद्धं स्यादन्नथुद्धिस्तथैव च ॥ ६७॥ यथा पराशरेणोतं तथैवाई वदामि वः । यदन्नं प्रतिषिद्धं, तथैव या चान्नस्य शुद्धिः, तत्सनं वृद्धपराशरेण पूर्वकल्पीयस्मतिक; यथोकं तथा वदामि । तत्र तत्र वचने पराभरपरामर्शस्थायमभिप्रायः । “धाता यथापूर्वमकल्पयत्"। "यथावृतलिङ्गानि नानारूपाणि पर्याये । दृश्यन्ते तानि तान्येव तथाभावा युगादिषु"इत्यादिश्रुतिस्मतिभ्यां प्रतिकल्पमधिकारिपुरुषाणं मनुवसिष्ठादौनां समानसृष्टिप्रतिभानात् कलियुगधर्मशास्त्राधिकारी पराशरोऽपि तस्मिंस्तस्मिन् कल्पे सृज्यते। अतोऽस्मिन्नपि कल्पे कलियुगधर्मषु मदुकस्य ग्रन्थस्य प्राधान्यों न विस्मर्त्तव्यमिति । प्रतिज्ञाते प्रतिषिद्धशुद्धौ दर्शयति, * न शय्यायां स्थितोऽपि वा,-इति मु० । + मदुक्तत्वस्य प्राधान्यं,-इति शा० । 1 प्रतिषिद्धशुद्धि,-इति मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy