________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६
पराशरमाधवः।
६० ।
"न च भिन्नासनगतो न शयानः स्थितोऽपि वा। ।
न पादुकास्थितो वाऽपि न हसविलपन्नपि” इति ।। अन्नाद्य इत्यनेन प्रामङ्गिकमनशोधनमुक्तम्, इदानी प्राधान्येन इद्धिप्रकरणमेवानुवर्तयितुं प्रतिजानौते,यदन्नं प्रतिषिद्धं स्यादन्नथुद्धिस्तथैव च ॥ ६७॥ यथा पराशरेणोतं तथैवाई वदामि वः ।
यदन्नं प्रतिषिद्धं, तथैव या चान्नस्य शुद्धिः, तत्सनं वृद्धपराशरेण पूर्वकल्पीयस्मतिक; यथोकं तथा वदामि । तत्र तत्र वचने पराभरपरामर्शस्थायमभिप्रायः । “धाता यथापूर्वमकल्पयत्"।
"यथावृतलिङ्गानि नानारूपाणि पर्याये ।
दृश्यन्ते तानि तान्येव तथाभावा युगादिषु"इत्यादिश्रुतिस्मतिभ्यां प्रतिकल्पमधिकारिपुरुषाणं मनुवसिष्ठादौनां समानसृष्टिप्रतिभानात् कलियुगधर्मशास्त्राधिकारी पराशरोऽपि तस्मिंस्तस्मिन् कल्पे सृज्यते। अतोऽस्मिन्नपि कल्पे कलियुगधर्मषु मदुकस्य ग्रन्थस्य प्राधान्यों न विस्मर्त्तव्यमिति ।
प्रतिज्ञाते प्रतिषिद्धशुद्धौ दर्शयति,
* न शय्यायां स्थितोऽपि वा,-इति मु० । + मदुक्तत्वस्य प्राधान्यं,-इति शा० । 1 प्रतिषिद्धशुद्धि,-इति मु ।
For Private And Personal Use Only