________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
मनुरपि,
“पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् ।
दूषितं केशकोटेश्च मृत्क्षेपेण विशड्यति"-इति ॥ वस्त्रावधूननरेणुस्पृष्टमवधूतं, जुतोत्पन्नविन्दुस्पृष्टमवक्षुतम् । यत्तु गौतमेनोक्तम्। “नित्यमभोज्यं केशकौटावपन्नम्” इति । तत्केशकौटादिभिः सह पक्वविषयम् । __ केशकीटादिदूषितावशोधनप्रसङ्गेन बुद्धिस्थं भोजनकालोनं किञ्चिनियमविशेषमाह,भुञ्जानश्चैव यो विप्रः पादं हस्तेन संस्पृशेत् ॥ ६५ ॥ स्वमुच्छिष्टमसौ भुते यो भुङ्क्ते मुक्तभाजने । पादकास्थान भुञ्जीत पर्यङ्गस्थः स्थितोऽपि वा॥६६॥ श्वानचण्डालहक् चैव भोजनं परिवर्जयेत्
वामहस्तेन पादसंपर्श सति स्वोच्छिष्टभोजने यावान् प्रत्यवायः, तावानेव भवति । वामहस्तेन पात्रमनालभ्य भोजनेऽपि तावानेव प्रत्यवायः । पौठे समुपविष्टः पद्भ्यां पादुके श्राक्रम्य न भुचौत । तथा पर्यङ्के स्थित्वा वोई स्थित्वा वा न भुञ्जीत । भोजनमध्ये श्वादिदर्शने भोजनमेव परित्यजेत् । पादुकास्थइत्येतावनिनासनगतादीनामप्युपलक्षणम् । अतएव व्यामः,
* मत्प्रक्षेपेण शुध्यति, इति मु. । + भिन्नभाजने,-इति मु० ।
14
For Private And Personal Use Only