SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 01] अ० प्रायश्चित्तकाण्डम् | बलाकाटिट्टिभौ वापि शुकपारावतावपि । श्रहिनक्रविघाती च शुद्ध्यते नक्तभोजनात् ॥३॥ इति । शुकपारावतौ यौ, तयोर्हन्ता* नक्रभोजनात् यति, इति योजनीयम् । यत्तु सम्बर्त्तेनोक्रम्, - । "हंसं वकं बलाकाञ्च श्वापदं वर्हिणं तथा । सारमं चाषभासञ्च हत्वा चौन् दिवसान् चपेत् ” - इति ॥ तत्सन्ततबधे द्रष्टव्यम् । दृकादिषु न पूर्व्ववयोजनत्याग:, किन्तु प्राणायामः कर्त्तव्यइत्याहहककाक? कपातानां शारितित्तिरिघातकः । अन्तर्जलउभे सन्ध्ये प्राणायामेन शुध्यति ॥४॥ इति । www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 तत्संहत बधे, - इति मु० । -- > चक्र, इति शा ० । नात्र वृकोऽरण्यश्वा मृगसमभिव्याहाराभावात्, पचिसमभिव्याहारात्तु पक्षिविशेषो द्रष्टव्यः । वृककाककपोतानां हन्तेत्यध्याहारः । सन्ध्ये इत्यन्तसंयोगे द्वितीया । ततश्च प्राणायामेनेत्येकवचनश्रवणेऽप्यावृत्तिर्लभ्यते । यावद्भिः प्राणायामेनैरन्तर्येण सन्ध्यादयं समाप्यते तावतः प्राणायामान् कुर्य्यादित्यर्थः । यत्तु मनुना तित्तिर्यादिबधे तिलद्रोणादिदानमुकम् - ६३ * बलाकाटिट्टिभौ शुकपारावतौ च येन हतौ । अथवा । द्वितीयवचनविवक्षयाऽपि तौ येोहन्ति स हन्ता, - इति मु० । + रासभश्चैव – इति शা० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy