________________
Shri Mahavir Jain Aradhana Kendra
01]
अ०
प्रायश्चित्तकाण्डम् |
बलाकाटिट्टिभौ वापि शुकपारावतावपि । श्रहिनक्रविघाती च शुद्ध्यते नक्तभोजनात् ॥३॥ इति । शुकपारावतौ यौ, तयोर्हन्ता* नक्रभोजनात् यति, इति योजनीयम् । यत्तु सम्बर्त्तेनोक्रम्, -
।
"हंसं वकं बलाकाञ्च श्वापदं वर्हिणं तथा ।
सारमं चाषभासञ्च हत्वा चौन् दिवसान् चपेत् ” - इति ॥ तत्सन्ततबधे द्रष्टव्यम् ।
दृकादिषु न पूर्व्ववयोजनत्याग:, किन्तु प्राणायामः कर्त्तव्यइत्याहहककाक? कपातानां शारितित्तिरिघातकः । अन्तर्जलउभे सन्ध्ये प्राणायामेन शुध्यति ॥४॥ इति ।
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1 तत्संहत बधे, - इति मु० ।
--
> चक्र, इति शा ० ।
नात्र वृकोऽरण्यश्वा मृगसमभिव्याहाराभावात्, पचिसमभिव्याहारात्तु पक्षिविशेषो द्रष्टव्यः । वृककाककपोतानां हन्तेत्यध्याहारः । सन्ध्ये इत्यन्तसंयोगे द्वितीया । ततश्च प्राणायामेनेत्येकवचनश्रवणेऽप्यावृत्तिर्लभ्यते । यावद्भिः प्राणायामेनैरन्तर्येण सन्ध्यादयं समाप्यते तावतः प्राणायामान् कुर्य्यादित्यर्थः । यत्तु मनुना तित्तिर्यादिबधे तिलद्रोणादिदानमुकम् -
६३
* बलाकाटिट्टिभौ शुकपारावतौ च येन हतौ । अथवा । द्वितीयवचनविवक्षयाऽपि तौ येोहन्ति स हन्ता, - इति मु० ।
+ रासभश्चैव – इति शা० ।
For Private And Personal Use Only