________________
Shri Mahavir Jain Aradhana Kendra
६४
www. kobatirth.org
घराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
“ष्टतकुम्भं वराचे तु तिलद्रोणन्तु तित्तिरौ ॥ शुके दिहायनं वत्सं क्रौञ्चं हत्वा त्रिहायणम्” – इति । याज्ञवल्क्येनापि शुकादिबधे द्विहायनवसादिदानमुत्रम् - " गजे नीलवृषाः पञ्च शुके वत्सोद्विहायनः । खराजमेषेषु वृषेोदेयः क्रौञ्चे चिहायण: " - दूति ॥ तत् सर्वं पूर्व्ववद्धनिकविषयत्वेन वेदितव्यम् । टादिवधे सार्द्धदिनदयं व्रतचर्य्यामाह -
| ६ ष० ।
गृभ्रश्येन शशादानामुलूकस्य च घातकः । अपक्काशी दिनं तिष्ठेत् चिकालं मारुताशनः ॥ ५ ॥ इति ।
• वल्गुणी, - इति शा० | एवं परत्र |
श्येनः कपोतादीन् पचिणोनिहन्ति । शशभत्तौति शशादः । श्रतः श्येनशशादौ भिन्नजातीयौ । श्रपक्काशी वडिपाकर हितकन्दमूलफलादिकमेकस्मिन्दिनेऽश्नीयात् । ततः सार्द्धं दिनं मारुताशनः उपवसेदित्यर्थः । यत्तु कश्यप श्राह । “ वकबलाकहंसमारसकारण्डवचक्रवाककपोतकुक्कुटग्टभ्रश्येनख अरौर्ट टिट्टिभोलूकशुकमारिकातिम्तिरिमयूरकुररमुगकामे चककलविङ्ककपोतपारावतादीनां बधे प्रायश्चित्तं अहोरात्रोपोषितः सर्व्ववीजानि च दद्यात् " - इति । तदिदमशतविषयम् ।
शक्तस्यापि वल्गुल्यादौ वलाकादिसदृशं प्रायश्चित्तं दर्शयतिवल्गुली* टिट्टिभानाश्च को किलाखञ्जरीटके ।
For Private And Personal Use Only