________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापास्माधवः ।
"लेख्यं यत्र न विद्यत न भुक्रिन च साक्षिणः । न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः ॥ निश्चेतू ये न शक्याः स्युर्वादास्मन्दिग्धरूपिणः । तेषां नृपः प्रमाणं स्यात् म तस्य प्रभावतः" इति ॥ __ इति क्रियाभेदा निरूपिताः ।
अथ साक्षिनिरूपणम् । तच माक्षिशब्दार्थ निर्वकि मनुः,___ “ममक्षदर्शनात् माक्षी श्रवणाच्चैव सिध्यति" इति ।
विष्णरपि । “ममवदर्शनात् माती श्रवणादा" इति। चक्षुषा माह मनोव्यापारो यस्य, स मादौ । “माचात् द्रष्टरि मंज्ञायाम्"दति पाणिनिम्मरणात् । माक्षिण: प्रयोजनं मनुरेवार,
“मन्दिग्धेषु तु कार्येषु दयोर्विवदमानयोः ।
दृष्टश्रुतानुभूतत्वात् मादिभ्यो व्यकदर्शनम्" इति ॥ माशिलक्षणं मएवाह,--
"यादृशा पर्थिभिः कार्या व्यवहारेषु माक्षिण: । तादृशाम् मम्प्रवक्ष्यामि यथा वाच्यमृतञ्च तेः ॥ ग्रहित: पुचिणो मौला: नत्रविटशूद्रयोनयः ॥ प्रवकुं माक्ष्यमर्हन्ति न य केचिदनापदि । प्राप्ताः मर्वेषु वर्षेषु कार्याः कार्येषु माक्षिल: ॥
मर्वधर्मविदोऽलुब्धा विगैतांस्तु वर्जयेत्” इति । • सच तथैव,---इति पा० । । धनिभिः इति का० । । तादृपा,इति प्रा० ।
For Private And Personal Use Only