________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
लेख्यं माचिणो वा युतिलेख्यादयोऽपिच ।
दैविक वा क्रिया प्रोक्ता प्रजानां हितकाम्यया " - इति ॥ युतिस्तेनैव दर्शिता,
€5*
"माथिको लिखितं भुक्तिः प्रमाणं त्रिविधं विदुः ।
--
लिङ्गोद्देशस्तु युक्तिः स्याद्दिव्यानाह विषादयः " - इति ॥ चोदनादौनान्तु मुख्यानुकल्पभावमाह स एव - “चोदमा प्रतिकालन्तु युतिलेशस्तथैवच । reate: शपथः प्रोक्तः तत्चणं साधयेत् क्रमात् " - दूति ॥
*
†
श्रस्यार्थस्तेनैव विवृतः, -
"अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान तद्वचः । चितुःपञ्चकृत्वो वा परतोऽर्थं समाचरेत् ॥ चोदमाप्रतिघाते तु युतिलेशेस्तमन्वियात् । देशकालार्थमम्बन्धपरिणामक्रियादिभिः ||
युक्तिस्वयममर्थासु शयेरेनमर्दयेत् ।
अर्थकाले बलापेचमम्यम्बुसुकृतादिभिः । - इति ॥
प्रयचमयुतिप्रमाणव्यवस्थयाऽवश्यं परिपालनीयम् ? । तदाह नारदः, - “प्रमाणानि प्रमाणज्ञैः पालनीयामि यत्नतः ।
* युक्तिदेशस्तथैव च — इति शा० |
-
+ भरणं, - इति का० ।
मौदन्ति हि प्रमाणानि पुरुषस्यापराधतः " - इति ॥ प्रमाणः प्रमाणं प्रत्याकलयितव्यमित्यर्थः । यत्र प्रमाणेर्निर्णयं
कर्तुं न शक्यते, तदा राजेच्छया निर्णय: कार्य्यः । तदाह पितामहः, -
For Private And Personal Use Only
| वलापेक्षमन्वियुः सुकृतादितिः, - इति का० । अर्थका लबला पेक्षमग्न्यम्बुसुकृतादितिः, -- इत्यन्यत्र पाठः ।
S प्रथमयुक्ति प्रमाणव्यवस्था, सा चावश्यं परिपालनीया, -- इति का० ।